A 1171-6 (Kāśikāvṛtti)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1171/6
Title: [Kāśikāvṛtti]
Dimensions: 32.2 x 4.1 cm x 37 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/468
Remarks: A 1171/2-3


Reel No. A 1171-6 Inventory No. 96250

Title Kāśikāvṛtti caturtha adhyāya dvitīyapāda

Author Jayāditya + Vāmana

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material Palm-leaf

State Incomplete and damaged

Size 32.2 x 4.1 cm

Binding Hole One in centre

Folios 38

Lines per Folio 4

Foliation Numerals in left margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1- 468

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namas tripurādevyai || tena raktaṃ rāgāt || śuklasya varṇṇāntarāpādānam iha

rañjer arthaḥ rajyate aneneti rāgaḥ | teneti tṛtīyāsamarthād rāgaviśeṣavācinaḥ

prātipadikād raktam ity etasmin narthe yathāvihitaṃ pratyayo bhavati kāṣāyeṇa raktaṃ kāṣāyaṃ vastraṃ māñjiṣṭhaṃ kausumbhaṃ rāgād iti kiṃ devadattena raktaṃ vastraṃ kathaṃ kāṣāyau garddabhasya karṇṇau hāridrau kukkuṭasya pādāviti naiṣa doṣaḥ upamānād bhaviṣyati kāṣāyāviva kāṣāyau hāridrāviva hāridrau

dvaipavaiyāghrād añ i(ti) yāvatt tritīyāsamarthavibhaktir anuvarttate ||

lākṣārocanāśakalakarddamāṭ ṭhak || lākṣādibhyo rāgaviśeṣavācibhyas tṛtīyāsamarthebhyo raktam ity etasmin narthe ṭhak pratyayo bhavati aṇopavādaḥ

lākṣayā raktaṃ vastraṃ lākṣikaṃ raucanikaṃ śākalikaṃ kārddamikaṃ

śakalakarddamābhyām aṇ apīṣyate śākalaṃ kārddamaṃ nīlyā an vaktavyaṃ

nīlaṃ vastraṃ pītāt kan vaktavyaṃ pītena raktaṃ vastraṃ pītakaṃ

haridrāmahārajanābhyām añ vaktavyaḥ hāridraṃ māhārājanaṃ(!)<ref name="ftn1">Read: māhārajanaṃº</ref>|| ||

(fol.1v1-2r2 )

End

vibhāṣośīnareṣu || vṛddhād ityeva grāmebhya iti uśīnareṣu[ye]grāmās tadvācibhyo

vvihāṣā(!) ṭhaññiṭhau pratyayau bhavata/// āṅgakālikī āṅgakālikā śaudārśanikī śaudārśanikā || ||

orddeśe ṭhañ || vṛddād iti nānuvarttae uttarasūtre punar vṛddhagrahaṇāt/// bhavati

śaiṣikaḥ śāṇājambukaḥ deśa iti kiṃ pāṭavāḥ ṭhaññiṭhoḥ prakaraṇe ṭhañaḥ kevalasyānu/// || vṛddhāt prācāṃ || or ddeśa ityeva uvarṇṇāntāt prātipadikāt

prāgdeśavācinaḥ ⟪prāti⟫ ṭhañ pratyayo bhavati /// (fol.38v1-4)

Microfilm Details

Reel No. A 1171/6

Date of Filming 08-01-87

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 29-08-2003

Bibliography


<references/>