A 1171-8 Tiṅantavyākaraṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1171/8
Title: Vyākaraṇagrantha
Dimensions: 38 x 5.1 cm x 90 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1647
Remarks:

Reel No. A 1171/ 8

Inventory No. 106775

Title Tiṅantavyākaraṇa

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Text Features This text is quite impressive but the author of the text is unanymous.

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged

Size 38 x 5.1 cm

Binding Hole one in centre

Folios 90

Lines per Folio 4–6

Foliation numerals in left margin of the verso side.

Place of Deposit NAK

Accession No. 1/1647

Manuscript Features

One extra folio is preserved at the end of this MS, which covers some discussion on Karmasaṃjñā quite similar to the discussion in the beginning of the text.

Only these folios are availible: 1–17, 17–38, 40–47, 62–70, 72–79, 81, 82, 84, 7, 8, 14, 30, 45–50, 54, 56–58, 60–67, 97. Foliation is also not correctly marked.

Excerpts

Beginning

(oṃ namaḥ tasyai)
kavinā granthakāreṇa tat karmmasu kīrttitaṃ ācaritaṃ kathitaṃ tat kṛtavata duhiyāci ‥ ‥ ñāṃ upayoge nimittaṃ cet duha prapūraṇe rudhir āvaraṇe praccha jñīpsāyāṃ
bhikṣa yācñāyāṃ ciñ cayane †duhis taret† gāṃ dogdhi dugdhaṃ gopālakaḥ gām ity atrānena karmmasaṃjñā akathitañ ceti sūtreṇa ca karmmasaṃjñā dugdhaṃ cetyatra karttur īpsitatamaṃ karmma cetyanena karmmasaṃjñā yāci rājānaṃ kumbalaṃ(!) yācate brahmāṇaḥ(!) rājānam ity atrāpi akathitañ ca sūtreṇaiva karmmasaṃjñā kambalaṃ cety atra karttur īpsitatamaṃ karmmasaṃjñā
rudhi vrajam avaruṇaddhi gāṃ gopaḥ vrajam ity atra akathi[[ta]]ñ cety anena karmmasaṃjñā gām ity atra karttur īpsitatamaṃ karmmasaṃjñā (fol. 1r1–4)

End

ṣṭhā gatinivṛttau hetumati ceti ṇic | puk sthāpayati tiṣṭhater it tiṣṭhater ddhātoś caṅ
pare ṇau paratra ikārādeśo bhavati halādi(!) śeṣa ity anuvarttamāne śarppūrvvāḥ
khayaḥ abhyāsasya śarppūrvvāḥ khayaḥ śiṣyante | anye tu lupyante abhyāse carcceti cartvaṃ atiṣṭhipat ||    || dhūñ kampane || dhūñprīñor nnug vaktavyaḥ iti nugāgamaḥ dhūnayati adhūdhunat(!) ||    || prīñ tarppaṇe || prīṇayati apīpiṇat(!)
tathā sannantānāṃ ṇic || atolopaḥ bubhūṣayati sābhyāsatvād dvirvacanaṃ syāt
abubhūṣat | yaṅlugantāṇ ṇic || bobhūṣayati(!) abobhūyat(!) yasya hala iti yakāralopaḥ pāpaṭhayati apāpaṭhat | ṇyantāṅ(!) ṇic | ṇer aniṭīti ṇe(!)lopaḥ sarvvatrāviśeṣaḥ bhāvayati abībhavat edhayati edidhat | yagantāt san | bobhūyiṣate
abobhūyiṣiṣṭa pāpaṭhiṣate apāpaṭhiṣiṣṭa ityādisarvvaṃ || (x 91a:1–5)

Microfilm Details

Reel No. A 1171/8

Date of Filming 08-01-87

Exposures 93

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 27-08-2003