A 1172-10 Śāntikādhyāya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1172/10
Title: Śāntikādhyāya
Dimensions: 24.2 x 10 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/3164
Remarks:


Reel No. A 1172/10

Inventory No. 101639

Title Śāntikādhyāya

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.2 x 10.0 cm

Binding Hole(s)

Folios 31

Lines per Folio 6–7

Foliation figures on the verso, in the upper left-hand margin and in the middle of the right-hand margins

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3164

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ ||

nandikeśvara uvāca ||

ataḥ param idaṃ guhyaṃ rudrodgītaṃ mahodayam |

mahāvighnapraśamanaṃ mahāśāntikaraṃ śubham || 1 ||

akālamṛtyuśamanaṃ sarvavyādhinivāraṇam ||

paracakrapramathanaṃ sadā vijayavarddhanam || 2 ||

sarvadevagrahānīkaṃ samabhīṣṭaphalapradam |

sarvaśāntyadhikārākhyaṃ dharmmaṃ vakṣyāmi śāśvatam || 3 || (fol. 1v1–6)


«End»

jīved varṣaśataṃ sāgrasarvavyādhivivarjitaḥ ||

goghnaś caiva kṛtaghnaś ca brahmahā gurutalpagaḥ || 283 ||

śaraṇāgataghātī ca mitraviśraṃbhaghātakaḥ ||

duṣṭapāpasamācāro mātṛhā pitṛhā tathā ||

śravaṇāt tasya bhāvena mucyate copapātakaiḥ || 284 ||

śāntidhyāyam idaṃ puṇyaṇ na deyaṃ yasya kasyacit ||

śivabhaktāya dātavyaṃ śivena kathitaṃ purā || 285 || (fol. 30v4–31r2)


«Colophon»

iti śrīśivadharmaśāstre nandikeśvaraproktaṃ(!) sā(!)ntyadhyāyaḥ samāptaḥ || (fol. 31r3)


Microfilm Details

Reel No. A 1172/10

Date of Filming 13-01-1987

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 02-05-2013

Bibliography