A 1172-11 Navagrahastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1172/11
Title: Navagrahastotra
Dimensions: 19.8 x 8.6 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1720
Acc No.: NAK 4/3131
Remarks:


Reel No. A 1172/11

Inventory No. 98633

Title Navagrahastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.8 x 8.6 cm

Binding Hole(s)

Folios 2

Lines per Folio 7–8

Foliation

Scribe Jyoti Narasiṃha

Date of Copying ŚS 1720

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3131

Manuscript Features

Excerpts

«Beginning»

svasti śrīmahāgaṇapataye namaḥ ||

śrīnavagrahadevatāya namaḥ ||

vyāsa uvāca ||

javākusumasaṃkāśaṃ kāśyapeyaṃ mahādyutiṃ |

tamoriṃ sarvvapāpaghnaṃ praṇamāmi divākaraṃ || 1 ||

dadhiśaṃkhatusārābhaṃ kṣīrodārṇavasaṃbhavaṃ ||

namāmi śaśinaṃ devaṃ śaṃbhor mukuṭabhūṣaṇaṃ || 2 ||

dharaṇyāṃ garbhasaṃbhūtaṃ vidyttejasamaprabhaṃ ||

kumāraṃ śaktihastaṃ ca maṃgalaṃ praṇamāmy ahaṃ || 3 || (exp. 3t1–4)


«End»

śubhrāṃbhoruhasaṃkāsaṃ sarvadevanamaskṛtaṃ ||

arcitaṃ sarvadevānāṃ janmadevanamāmy ahaṃ || 10 ||

iti vyāsena kathitaṃ yaḥ paṭhiṣyati mānavaḥ ||

divā vā yadi vā rātrau sameṣu viṣameṣu ca || 11 ||

abhipretārthasiddhyarthaṃ suprasannāṃ navagrahāṃ ||

suptās tās te sadā teṣāṃ pīḍā deho vyapohati || 12 || (exp. 3b2–5)


«Colophon»

iti navagrahastotraṃ samāptaṃ || ||

śrī śāke 1720 māse 1 tithau 15 vāre 7 likhataṃ daivajña saṃkarasiṃhasuta daivajñajotinarasiṃhalikhitaṃ navagrahastotraṃ samāptaṃ saṃpūrṇaṃ yādṛśāṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā || yadi suddho masuddho vā mama doṣo na diyate || (exp. 3b5–7)


Microfilm Details

Reel No. A 1172/11

Date of Filming 13-01-1987

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 10-05-2013

Bibliography