A 1172-19 Prātaḥstuti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1172/19
Title: Prātaḥstuti
Dimensions: 22.2 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/3134
Remarks:


Reel No. A 1172/19

Inventory No. 99936

Title Prātaḥstuti

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.2 x 10.0 cm

Binding Hole(s)

Folios 2

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrī prā. stu. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3134

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||

prātaḥ smarāmi bhavabhītimahārtiśāṃtyai

nārāyaṇaṃ garuḍavāhanam abjanābham ||

grahābhibhūtavaravāraṇamuktihetuṃ

cakrāyudhaṃ taruṇavārijapatranetram ||

prātar bhajāmi bhajatām abhayaṃkaran taṃ

prāgdehajanmakṛtapāpabhayāpahaṃtyai ||

yo grāhavaktrapatitāṃghrigajendraghora-

śokapraṇāśanakaroddhṛtaśaṃkhacakraḥ || 2 || (fols. 1v1–5)


«End»


sanatkumāraḥ sanakaḥ sanandanaḥ sanātanopyāsuripiṃgalau ca ||

sapta svarā sapta rasātalāni kurvantu sarve mama suprabhātam || 8 ||

saptārṇavāḥ sapta kulācalāś ca saptarṣayo dvīpavanāni sapta ||

bhūrādi kṛtvā bhuvanāni sapta kurvaṃtu sarve mama suprabhātam || 9 ||

itthaṃ prabhāte paramaṃ pavitraṃ paṭhet smared vā śṛṇuyāc ca tadvat ||

duḥsvapnanāśaṃs tviha suprabhātaṃ bhavec ca nityaṃ bhagavatprasādāt ||

iti prātastutiḥ ||

ityādistutibhir viṣṇuṃ stutvā hastāvalokanaṃ || kuryād vā darpaṇaṃ svarṇaṃ durvāṃgāṃ maṃgalaṃ ca yat || (fol. 2v4–10)


«Colophon»

Microfilm Details

Reel No. A 1172/19

Date of Filming 13-01-1987

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 19-06-2013

Bibliography