A 1172-1 Gāyatrīsahasranāmastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1172/1
Title: Gāyatrīsahasranāmastotra
Dimensions: 22 x 9.9 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 970
Acc No.: NAK 4/3045
Remarks:


Reel No. A 1172/1

Inventory No. 94355

Title Gāyatrῑsahasranāmastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 9.9 cm

Binding Hole(s)

Folios 13

Lines per Folio 8

Foliation figures in the middle of the right-hand margin of the verso

Scribe

Date of Copying NS 970

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3045

Manuscript Features

Excerpts

«Beginning»

❖ śrīgurugaṇapataye namaḥ || ||

ādityādimahastritvavibhāgakalanātmikāṃ ||

ādikṣāptamayīm (!) ādyāṃ gāyatrīṃ praṇamāmy ahaṃ || 1 ||

asya śrīgāyatrīsahasranāmastotrasya viśvāmitraṛṣir anuṣṭupchandobrahmādevatā mama caturvargasiddhyarghe jape viniyogaḥ || ||

gāyatrī vijayā devī śāradā varadā varā ||

vedamātā jagaddhātrī vidhātṛ vividhā svadhā || 1 || (fol. 1v 1–5)


«End»

na naktaṃ prajaped vidvān yadi bhāgyaṃ tu paśyati ||

na śūdrāya pradātavyaṃ saṃdhyāhīnadvijāya ca || 169 ||

pragopyaṃ strījanebhyo ʼpi pātakibhyo viśeṣataḥ ||

trisaṃdhyaṃ prajapen nityaṃ sarvakāmaphalapradaṃ || 170 ||

satyaṃ satyaṃ punaḥ satyaṃ brahmavākyaṃ viśeṣataḥ || (fol. 13r1–3)


«Colophon»

iti śrībrahmapurāṇe gāyatryāḥ sahasranāmastotraṃ samāptaṃ || ||

daśabhir janmajanitaṃ śatena ca purākṛtaṃ ||

triyugāntena sahasteṇa gāyatrī haṃti pātakaṃ || ||

samvat 970 kārttika śudi 13 ro 2 śubham || (fol. 13r4–6)

Microfilm Details

Reel No. A 1172/1

Date of Filming 12-01-1987

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 21-02-2013

Bibliography