A 1172-35 Yoginīstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1172/35
Title: Yoginīstotra
Dimensions: 22.7 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/3275
Remarks:


Reel No. A 1172/35

Inventory No. 107031

Title Yoginῑstotra

Remarks ascribed to the Kāmadhenutantra

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.7 x 10.0 cm

Binding Hole(s)

Folios 3

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation yo.gi.sto. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying SAM 1948

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3275

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ

devadeveśi sarvajñe sarvalokaikaśāṃkari

tan me brūhi mahādevi lokānāṃ hitakārakam 1

śrīpārvaty uvāca

savibhaṅge tava prāṇe lokahṛt tāpahārakaṃ

sādhvitthaṃ lokavihitā yat tvayāhaṃ prabodhitā 2

etad vijñāpitaḥ śaṃbhuḥ purārir adhikam mayā

kenopāyena deveśa naro duḥkhād vimucyate 3 (fol. 1v1–4)


«End»

pratyāvṛttiḥ japen maṃtram aṣṭottaraśataṃ śatam

saṃpuṭīkṛtya yatnena sā māyāvat svaśaktitaḥ

abdasaṃkhyāṃ vijānīyāt sabhāyāṃ yat svaśaktitaḥ

svayaṃ vā brāhmaṇadvārā paṭhet stotram ananyadhīḥ

gṛhe tīrthe vane vāpi japed devatasaṃnidhau

tasyāriṣṭaphalaṃ nāsti grahadoṣādisaṃbhavam 24

yoginīnāṃ daśājanyaṃ nāriṣṭaṃ jāyate kvacit

nākāle maraṇaṃ tasya nāgnicaurabhayaṃ bhavet 25

etat te kathitaṃ devi yoginīgrahaśāntikam |

tava snehān mayākhyātaṃ nākhyeyaṃ yasya kasyacit 26 (fol. 3r4–v2)


«Colophon»

iti kāmadhenutaṃtre umāmaheśvarasaṃvāde yoginīstotram samāptaṃ saṃpūrṇaṃ śubham iti saṃvat 1948 sāla miti bhādra va di 8 || 5 || (fol. 3v2–4)


Microfilm Details

Reel No. A 1172/35

Date of Filming 14-01-1987

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 02-08-2013

Bibliography