A 1172-41 Vaṃśalābhākhyakavaca

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1172/41
Title: Vaṃśalābhākhyakavaca
Dimensions: 19.9 x 8.2 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 7/19
Remarks:


Reel No. A 1172/41

Inventory No. 105385

Title Vaṃśalābhākhyakavaca

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.9 x 8.2 cm

Binding Hole(s)

Folios 2

Lines per Folio 6–7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vaṃ. lā. and in the lower right-hand margin under the abbreviation śivajā

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 7/19

Manuscript Features

Excerpts

«Beginning»

atha vaṃśakavacaṃ likhyate || ||

nārada uvāca || ||

bhagavan devadeveśa pārvatīprāṇavallabha ||

vaṃśalābhākhyakavacaṃ kṛpayā me prakāśaya || 1 ||

īśvara uvāca ||

vaṃśalābhākhyakavacaṃ durllabhaṃ bhuvanatraye ||

yasya prasādāt kamalā lebhe tanayam uttamam || 2 ||

kāmadevam aparṇā ca vināyakaṣaḍānanau ||

jayantam indravanitā devapatnyaḥ sutān api || 3 ||

vaṃśalābhākhyakavacasya bhairavaṛṣir anuṣṭupchandaḥ pārvatī devatā jīvatanayaprāptaye viniyogaḥ || (fol. 1v1–6)


«End»

iti te kathitaṃ vipra kavacaṃ devapūjitaṃ || 8 ||

etat śrutvā paṭhitvā ca akṣayaṃ tanayaṃ labhet || 9

dhyānam asyā(!) pravakṣyāmi yathā dhyātvā paṭhen naraḥ ||

udidā(!)dityasaṃkāśāṃ sarvābharaṇabhūṣitāṃ ||

trinetrāṃ pāṇivinyastapāśāṃkuśavarābhayāṃ || 10 || (fol. 2r4–7)


«Colophon»


iti bhairavītaṃtre vaṃśalābhākhyakavacaṃ sampūrṇam || ❖ || (fol. 2r7)

Microfilm Details

Reel No. A 1172/41

Date of Filming 14-01-1987

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT/NK

Date 26-11-2013

Bibliography