A 1172-55 Āryāvalokiteśvarasya Karuṇāstava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1172/55
Title: (Avalokiteśvarasya)Karuṇāstava
Dimensions: 16.9 x 3.8 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1602
Remarks:


Reel No. A 1172/55

Inventory No. 96232

Title Āryāvalokiteśvarasya Karuṇāstava

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 16.9 x 3.8 cm

Binding Hole(s)

Folios 2

Lines per Folio 12

Foliation figures in the middle of the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1602

Manuscript Features

Excerpts

«Beginning»


oṃ namo lokanātyāya ||

stutvā praṇamya .. .. .. yarkaṃ ra sarvvasatvā

sampūrṇacandravadanāmbujapatranetraṃ |

sarvajñajñānasakutotkalamuktimārggaṃ

taṃ padmapānivarabhūṣitajñānarāśiṃ || 1 ||

uttuṃganāsavarapīnakapolavaktraṃ |

raktādharaṃ himatuṣāram ivā (!) sudantaṃ ||

brahmeśvaraṃ śrutidharaṃ madhurañ ca vākyaṃ

tam padmapāni mṛduvarṇṇasvaran namāmi || 2 || (fol. 1v1–2r2)


«End»

yat pate tena karuṇāstavanityakālaṃ

śāntiṃ ca puṣṭiṃ dhanavṛddhisurarddhakāmā |

āyuvibhūtibahuputravisārabhāgī

pralayāṃtikālam api paśyati lokanāthaṃ || 24 ||

saṃkitti (!) yaṃti tava vīryamahānubhāvaṃ

rātrau divā ca tava nāmam anusmaraṃti |

duḥsvapnavighnabhayapāpavināśayanti

tuṣyanti devaṃ satataṃ tava rakṣayanti || 25 || (fols. 10v2–11v2)


«Colophon»

iti śrī āryyāvalokiteśvarasya karuṇāstotraṃ samāptaṃ || ❖ || ❖ || ❖ || ❖ || ❖ || (fol. 11v2–3)

Microfilm Details

Reel No. A 1172/55

Date of Filming 15-01-1987

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 08-01-2014

Bibliography