A 1172-5 Gopālasahasranāmastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1172/5
Title: Gopālasahasranāmastotra
Dimensions: 23.8 x 11.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1939
Acc No.: NAK 4/3015
Remarks:


Reel No. A 1172/5

Inventory No. 94580

Title Gopālasahasranāmastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.8 x 11.5 cm

Binding Hole(s)

Folios 17

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation go. sa and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying VS 1939

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3015

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||

kailāsaśikhare ramye gauri pṛcchati śaṃkaram

brahmāṇḍākhilanāthas tvaṃ sṛṣṭisaṃhārakārakaḥ ||

tvam eva pūjyase lokair brahmaviṣṇusurādibhiḥ ||

nityaṃ paṭhsi deveśa kasya stotraṃ maheśvara || 2 ||

āścaryyam idam ākhyātam jāyate mayi śaṃkara ||

tatprāṇeśamahāprājña śaṃśayaṃ chiṃdhi śaṃkara || 3 ||

śrīmahādeva uvāca ||

dhanyāsi kṛtapuṇyāsi pārvati prāṇavallabhe ||

rahasyātirahasyaṃ ca yat pṛcchasi varānane || 4 || (fol. 1v1–6)

«End»

śrīvṛndāvanacandrasya prasādāt sarvam āpnuyāt ||

yadgṛhe pustakaṃ devī pūjito yatra tiṣṭhati || 69 ||

na māri na ca durbhikṣaṃ nopasargabhayaṃ kvacit ||

sarpyādibhūtayakṣyādyā naśyante nātra saṃśayaḥ || 70 ||

śrīgopālo hi mahādevī vase(!) tasya gṛhe sadā ||

yasya gṛhe ca deveśi sahasraṃ nāma tiṣṭhati || 171 || || (fol. 16v3–7)


«Colophon»

iti śrīsammohanataṃtre haragaurīsaṃvāde śrīgopālasahasranāmasamāptam || || iti saṃvat 1939 sāla śrāvaṇa vadi roja 2 śubham || (fol. 16v7–17r2)


Microfilm Details

Reel No. A 1172/5

Date of Filming 12-01-1987

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 13-03-2013

Bibliography