A 1172-6 Gopikāstuti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1172/6
Title: Gopikāstuti
Dimensions: 23.1 x 11.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/3292
Remarks:


Reel No. A 1172/6

Inventory No. 94587

Title Bhagavatapurāṇa (Gopikāstuti)

Remarks the MS contains the Gopikāstuti portion

Author attributed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.1 x 11.5 cm

Binding Hole(s)

Folios 3

Lines per Folio 7

Foliation figures in the upper left-hand margin and the lower right-hand margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3292

Manuscript Features

Gopikāstuti is in the 31st adhyāya of the 10th skandha of the Bhāgavatapurāṇa.

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || || sarasvatyai namaḥ || śrīgurave namaḥ || ||

gopya ūcuḥ ||

jayati teʼdhikaṃ janmanā vrajaḥ

śrayata indirā śaśvad atra hi ||

dayita dṛśyatāṃ dikṣu tāvakas

tvayi dhṛtāsavas tvāṃ vicinvate || 1 ||

śaradudāśaye sādhujātasat

sarasijodaraśrīmuṣā dṛśā

suratanātha teʼ śulkadāsikā

varada nighnato neha kiṃ vadhaḥ || 2 || (fol. 1v1–5)


«End»

vrajavanaukasāṃ vyaktiraṅga te

vṛjinahaṃtryalaṃ viśvamaṃgalaṃ ||

tyaja manāk ca nas tvatspṛhātmanāṃ

svajanahṛdrujāṃ yanniṣūdanam || 18

yat te sujātacaraṇāṃburuhastaneṣu

nītāḥ śanaiḥ priya dadhīmahi karkaśeṣu ||

tenāṭavīm aṭasi yat vyathate na kiṃsvit

kūrppādibhir bhramati dhīr bhavadāyuṣāṃ naḥ || 19 || (fol. 3r7–v2)


«Colophon»

iti śrībhāgavate mahāpurāṇe daśamaskaṃdhe gopikāstutiḥ | ekatriṃśodhyāyaḥ || || (fol. 3v3)


Microfilm Details

Reel No. A 1172/6

Date of Filming 12-01-1987

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 19-03-2013

Bibliography