A 1172-8 Daśaślokākhyasarasvatīstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1172/8
Title: Daśaślokākhyasarasvatīstotra
Dimensions: 18.9 x 9.4 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/3089
Remarks:


Reel No. A 1172/8

Inventory No. 92941

Title Daśaślokākhyasarasvatῑstotra

Remarks

Author Āśvalāyana

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.9 x 9.4 cm

Binding Hole(s)

Folios 7

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sara. sto. and in the lower right-hand margin under the word kṛṣṇ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3089

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ ||

śrīsarasvatyai namaḥ ||

surādriśikhare ramye mālūrasya vanālaye ||

āśvalāyanam ekāgraṃ papraccha (!) munayaḥ purā ||

ṛṣaya ūcuḥ ||

kathaṃ sāraśvatḥprāptiḥ kenopāyena suvrata ||

mahāsarasvatī yena tuṣṭā bhavati tadvada || 2 ||

āśvalāyana uvāca ||

śṛṇvaṃtu ṛṣayaḥ sarve guhyāguhyataraṃ mahat ||

daśaślokīti vikhyātaṃ dhyānapūrvaṃ vadāmy aham || 3 || (fol. 1v1–6)


«End»

pāśāṃkuśadharā vāṇī vīṇāpustakadhāriṇī ||

mama vaktre vasen nityaṃ dugdhakundendunirmalā || 53 ||

ityāśvalāyanamunir nijagāda devyāḥ

stotraṃ samastaphalabhoganidānabhūtam ||

etat paṭhan dvijavaraḥ kavitām upaiti

sarvāṇi vāñchitaphalāny upayāti śīghram || 54 ||

etatstotraṃ sarasvatyā muhūrtte brahmaḥaḥ paṭhet ||

acirāt bhāratī tasya toṣam āyāty asaṃśayaḥ || 55 || (fol. 7r5–11)


«Colophon»

iti śrī āśvalāyanamuniviracite daśaślokyākhyaṃ sarasvatīstotraṃ saṃpūrṇaṃ śubham || sāradāyai namaḥ || (fol. 7r11 and right-hand margin)


Microfilm Details

Reel No. A 1172/8

Date of Filming 12-01-1987

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 25-03-2013

Bibliography