A 1173-26 Cakroddhāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1173/26
Title: Cakroddhāra
Dimensions: 15 x 5.6 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7344
Remarks:


Reel No. A 1173-26 Inventory No. 92204

Title Cakroddhāra

Subject Karmakṇḍa

Language Sanskrit / Newari

Manuscript Details

Script Newari

Material paper

Size 15.0 x 5.6 cm

Folios 24

Lines per Folio 6

Accession No. 5/7344

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||

cakroddhāraṃ vakṣe ||

ṣaṭkoṇaṃ pañcavṛttiṃ tadabahi viditam aṣṭapatraṃ praparṇaṃ

tadbāhyemaṣṭaśṛṅgaṃ digacaturayutaṃ dvāritantarrvviśuddhiṃ |

nīlaṃ jīmūtavarṇṇaṃ phaṇivalayaśiraṃ bālacandraṃ trinetraṃ

hālaṃ kaṅkālamālaṃ ḍamaruphaladharaṃ cakranāthaṃ namāmi ||

kṣetrayā ||

ṣaṭkoṇamadhūpatraṃ bhṛtayavṛtayutaṃ vedaśṛṅgaṃ prayuktaṃ

jvālālīnaṃ vicitraṃ vipuravaladharaṃ (!) dhāraṇaṃ dhyāna dhūṇyaṃ (!) |

mādyaṃ (!) pūjyaṃ kuleśaṃ kaṭitaṭakatakaṃ kṣudraghaṇṭhaṃ (!) trinetraṃ

naumi śrī barhiyānaṃ (!) bhayasakalaharaṃ gaurisūnaṃ bhajehaṃ || (exp.1a1:2:1)

«Sub-Colophon:»

iti gurumaṇḍala naivātmā cakroddhāra || ○ || (exp.3a:4–5)

iti karmm(!)acakroddhāra (exp.7b:1)

iti śrīcandradīṣāvatāre cakroddhāraḥ || ○ || (exp.8 a6:b1)

End

puṣpabhājanaṃ kṛtvā ||

śūddhaḥ śāntahśivapraśādaparamaḥ sarvva ‥ śaktiśvaraṃ

sānandaṃ suranāyakaṃ sa bhagavān saṃpūrṇa kāmapradaṃ |

vāgīśāvarastu vāgbhava yato turvvā vāmādi cakreśvaraṃ

vyādhiḥ śokavināśa kuṣṭabhayahā (!) mṛtyuṃjaya trāhi māṃ || siddhir astu ||

(exp.26b:3–6)

Colophon

Microfilm Details

Reel No. A 1173/26

Date of Filming 18-01-1987

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed exp.3

Catalogued by MS

Date 16-12-2003

Bibliography