A 1173-27 Navadurgāstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1173/27
Title: Navadurgāstotra
Dimensions: 23.8 x 11.4 cm x 13 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2384
Remarks:

Reel No. A 1173/27

Inventory No. 98607

Title Navadurgāstotra/Vanadurgāstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.8 x 11.7 cm

Binding Hole

Folios 13

Lines per Folio 6–9

Foliation figures in both margin of the verso with word rāma in right margin

Place of Deposit NAK

Accession No. 4/2384

Manuscript Features

missing 13a

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

oṃ asya śrīmahāvidyāvanadurgāstotramantrasya araṇyaīśvara ṛṣir anuṣṭupchando ʼ ntaryāmī nārāyaṇaḥ kirātarūpī īśvaro vanadurgāparameśvarī devatā oṃ duṃ bījaṃ hrīṃ śaktiḥ klīṃ kīlakaṃ mamavanadurgāprasādasiddhyasrthe sarvopadravanivāraṇārthe jape viniyogaḥ ||
oṃ nityānapavādinīṃ hrāṃ aṃguṣṭhābhyān namaḥ (!) || oṃ haṃsinī hrāṃ tarjanībhyānnamaḥ (!) || oṃ padminī hruṃ madhyamābhyānnamaḥ (!) || oṃ cakrṇī hraiṃ anāmikābhyānnamaḥ (!) || oṃ śaṃkhinī hrauṃ kaniṣṭhikābhyānnamaḥ (!) || oṃ triśūlavaradhāriṇīṃ hraḥ karatalakarapṛṣṭābhyānnamaḥ (!) ||
evaṃ rītyā hṛdayādinyāsaḥ karttavyaḥ || oṃ bhūrbhuvaḥsvaromiti digbandhaḥ ||

dhyānaṃ ||

maṃgalaṃ diśatu me maheśvaro maṃgalaṃ diśatu me maheśvarī ||
maṃgalaṃ diśatu me gaṇādhipaṃ maṃgalaṃ diśatu me gaṇeśvarī || 1 ||

hema prakhyāmindukhaṇḍāvataṃśāṃ śaṃkhāryabjāṃ bhītihastāṃ trinetrāṃ ||
hemābjāsthāṃ pītavastrāṃ prasannāṃ devīṃ durgāṃ divyarūpāṃ namāmi || (fol. 1v1–2r1)

End

[lipyantara cha10-13 pege samma]?
|| brahmagāyatrīṃ paṭhet ||śrī nārāyaṇa caraṇau śaraṇaṃ prapadye śrīmate nārāyaṇāya namaḥ ||
ugraṃ vīraṃ mahāviṣṇuṃ jvalantaṃ sarvatomukhaṃ ||
nṛśiṃhaṃ bhīṣaṇaṃ bhadraṃ mṛtyūṃ mṛtyuṃ namāmyaham ||
caṇḍīṃ karālavadanāṃ raktalocanabhīṣaṇām ||
kāladaṇḍīṃ parāṃ mṛtyuṃ vijayāṃ vaṃdayāmyaham ||
pañcayojana vistīrṇāṃ mṛtyośca mukhamaṃḍalaṃ ||
tasmādrakṣa mahāvidye bhadrakāli namostu te
vārijalocana sahajagaṃtiṃ vārayā sukaranīkarai
pūritameghāṅga ⟨ga⟩nātītāṃ gopa kanyake śodaravat ○ |
oṃ namo bhagavate rudrāya ○ 2 oṃ kṣaṃ bhakṣaṃ
jvālājihve karā[[la]]draṃṣṭra pratyaṅgire kṣaṃ hrīṃ huṃ phaṭ svāhā
oṃ hrīṃ yāṃ kalpayaṃti norayakrūrāṃ kṛtyāṃ vadhūmiva tāṃ brāhmaṇāpanirar(!) guṇaṃ pratyakkarttāramṛcchatu || oṃ hrīṃ pratikūlaṃ me naśyatu || anukūlaṃ mestu mahādevyai ca vidmahe viṣṇupatnai ca dhīmahi tanno lakṣmī pracodayāt ||
oṃ blūṃ hraiṃ śrīṃ brahmakosini mām rakṣa 2 huṃ phaṭ svāhā || oṃ sahanā bhavatu(!) sahanau bhunaktu sahavīryaṃ karavāvahai
tejasvināvadhītam astu mā vidviṣāvahai || oṃ śāntiḥ 3 || ❁ || oṃ bhagavatyai namaḥ ||    || (fol. 12v2–13r6)

Microfilm Details

Reel No. A 1173/27

Date of Filming 18-01-1987

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 16-12-2003