A 1173-35(4) Gaṇeśastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1173/35
Title: Gaṇeśastotra
Dimensions: 17.8 x 9.3 cm x 33 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks:

Reel No. A 1173/35

Inventory No. 106010

Title Prātaḥstuti

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper (thyāsaphu)

State complete

Size 17.8 x 9.3 cm

Binding Hole

Folios *33

Lines per Folio 6

Foliation

Date of Copying SAM 1928

Place of Deposit NAK

Accession No. 5/7344

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya nama (!) || prāta astute (!) ||

jayaḥ ekadaṃtaṃ gajiṃdrarupa siṃdūradhuridhatisuladaṃsaṃḥ (!)
saṃsāraddhi (!) karaṇāyaḥ bhavasāgaraṃ ca
umāsutaṃ gaṇapatiḥ jayatu jayastu te mama suprabhātaṃ || 1 ||

ādi te devaahāsurjyā munitaṃḥ pitāmahesa śivahari jayaviṣṇumurti ||
ṇikatatra pāṃ sakala ṇāthaḥ gaṇeśarūpaṃ
chaprati jayati jaya namostu te mama su prabhāte || 2 || (!)

bhīrguvandisṛjemadagni paulastyara garagapārāsaḥ
varakṣāṣigautumakā sipta ca dvapāyaṛṣi madhye surajagapā kalayā brahmāsuta
jayati jaya namostu te mama suprabhāte || 3 || (exp. 22a1–22b3)

End

raviṃdava jayadevaḥ ṇisākareṇaḥ
pṛthivisuto buddhagaru bhṛiguṇandaṇe (!) ||
śaniscaraṇeḥ navagra sāmti (!)
jayatu jaya namastu te mama prabhāte || 8 ||

manohāriḥ jaya jānakiḥ pāravatiḥ ca
pacālikāḥ surabhimā kuṃtimāca ahalyāḥ tārāḥ satī
jaya jānaki pārvati ca pacālikā surabhimā ca jaya viṣṇupriya
jayati jaya namostu te mama suprabhāte || 9 || (exp. 23b1–6)

Colophon

iti gaṇeśastotra saṃpurṇa samāpat (!) śubhmaṃ (!) 28 sāla śrāvana śudi 14 roja 1 śbhm (exp. 23b6–7)

Microfilm Details

Reel No. A 1173/35

Date of Filming 18-01-1987

Exposures 2

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 16-12-2003