A 1173-37(5) Mahimna(ḥ)stuti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1173/37
Title: Mahimna[ḥ]stuti
Dimensions: 30 x 8 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/195
Remarks:

Reel No. A 1173/37

Inventory No. 97808-97812

Title Paramaśivamahimnastuti

Remarks

Author

Subject Stotra

Language Sanskrit

Text Features text starts with Mālinīstuti and Gurumaṇḍalastuti

Manuscript Details

Script Newari

Material paper

State incomplete

Size 30.0 x 8.0 cm

Binding Hole

Folios 7

Lines per Folio figures in right-hand margin of the verso

Foliation mārginal title on the margin of fol. 7v

Place of Deposit NAK

Accession No. 3/195

Manuscript Features

Excerpts

Beginning

❖ oṃ śrīgurubhyo namaḥ ||

oṃ śrīnāthādi gurutrayaṃ gaṇapatiṃ pīṭhatrayaṃ bhairavaṃ
siddhebhyo baṭukatrayaṃ padayugaṃ dūtikramaṃ śāṃbhavaṃ |
vīreṣṭa catuṣṭaṃ ṣaṣṭhi navakaṃ vīrāvalīva paṃcūkaṃ (!)
śrīmanmālinī mantrarājasahitaṃ vaṃde gurormmaṇḍalaṃ ||    ||

śrī gaṇeśāya namaḥ ||    ||

śrī śāradāyaiḥ namaḥ ||

anekaśaktisaṃghaṭṭaprakāśaraharīghana |
śuddhasaccinmayaḥ pāyā śrīśaṃbhuḥ parameśvaraḥ ||
śrīśaṃbho te mahimnastutipathabharitāḥ sāgravedāḥ saśāstrāḥ
siddhāntāḥ saṃgavidyā sacakitagatayo naiva paśyanti pāraṃ |
sādyāntāstvāmanantaṃ paramaśivaguruṃ te kathaṃ varṇayeyu
stasmā (!) prajñānusārādahamapibhavatastaumi kiñcic caritraṃ || 1 || (fol. 1v1–5)

Sub-Colophon

iti prathama prakaraṇaṃ ||    || (fol. 3v7)

iti bhāraśmiprakaraṇaṃ ||    || (fol. 4v1)

iti parāskamdharaśmi prakaraṇaṃ ||    || (fol. 4v6)

iti icchāśakti skarasmi (!) prakaraṇaṃ ||    || (fol. 5v7)

iti jñānaśakti prakaraṇaṃ caturthaḥ ||    || (fol. 6v4–5)

End

vaṇṇatvādhātavaḥ syur vvividha padacayastad bhavastena vākyaṃ
tasmājjātaṃ pramānaṃ (!) vivinigamanaṃ tena siddhāntajālaṃ |
tatasmān nānātmatva prakaṭitam iti yā śalyavidyā ) tvadīyā
tvaṃ cedeko dvitīya pramarahitamahā saṃvidātmā maheśa (!) || 47 ||

yajñāsthānaṃ smaśānaṃ sakalamitigṛhaṃ bhāsvadoṃkārapīṭhaṃ
prā(durbhūte) yāgasthalamiti vipulaṃ kalpakṣāḍhirūḍhai |
saṃvītaṃ bhairavauścoragapatigaṇapaistatra divyārghapātraṃ
vahnibrahmendu kliptaṃ parasi + sakalaṃ vyasta vasvātmanā+|| 48 ||

cit pūjādi kriyātmā gurukathitamahā rudramūrttiśrayaṃtā
dātmīyairaṃśudevai radhigatavidhayā + + + kutirnnivvikalpani . . . . (fol. 7v3–7)

Microfilm Details

Reel No. A 1173/37

Date of Filming 19-01-1987

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 16-12-2003