A 1173-39 Annapūrṇāstotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1173/39
Title: Annapūrṇāstotra
Dimensions: 13.4 x 6.6 cm x 13 folios
Material: thyāsaphu
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks:


Reel No. A 1173-39 Inventory No. 90231

Title Annapūrṇāstotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Maithili

Material paper

State complete

Size 13.4 x 6.6 cm

Folios 13

Lines per Folio 6–7

Place of Deposit NAK

Accession No. 5/7344

Manuscript Features

exp. 1

bhoge rogabhayaṃ suṣe kṣayabhayaṃ vittasya nāśe bhayaṃ

vidyāvādabhayaṃ tapendiyabhayaṃ rūpādbhayaṃ joṣitāṃ (!)

putre śokabhayaṃ raṇē ripubhayaṃ mritru (!) bhayaṃ antakaṃ

ithaṃ (!) janmanirarthakaṃ matimatāṃ viṣṇospadaṃ nirbhayaṃ ||

few folios filmed twice / 4 exps. of annapūrṇastotra in maithili and left 11 folios is about collection of various stotras and nītiśloka

Excerpts

Beginning

nityānandakari (!) varābhayakarī saundaryaratnākarī

nirdhūtākhilaghorapāvanakarī pratyakṣamāheśvarī

prāleyācala vaṃsamocanakarī kāśīśvarādhīśvarī

bhikṣāndehi kṣamāvilamvanakarī mātānnapūrṇeśvarī || 1 ||

nānā ratna vicitra bhūṣanakarī hemāmbarāḍīśvarī

muktāhāravilambamānavilasad vakṣoja kuṃbhastanī

kāśmīrāguruṇāṃ chitākarikarī kāśiśvarādhīśvarī

bhikṣāṃ dehi º | 2 || (exp. 3a1:b4)

End

annapūrṇē sadāpūrṇe śaṃkaraprānavallabhe (!)

jñānavairāgyasiddhyarthaṃ bhikṣān dehii ca pārvvati || 11 || (exp. 6a3–4)

Colophon

jati śrī śaṃkarācārjya viracitānnapūrṇāstava samāpta (!) || (exp. 6:4–5)

Microfilm Details

Reel No. A 1173/39

Date of Filming 19-01-1987

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 16-12-2003

Bibliography