A 1173-40(1) Mṛtyuñjayastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1173/40
Title: Mṛtyuñjayastotra
Dimensions: 24.2 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:


Reel No. A 1173-40 Inventory No. 98252

Title Mṛtyñjayastvarājaḥ

Remarks assigned to the Pārameśvaratantra

Subject stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.2 x 9.0 cm

Folios *5

Lines per Folio 7

Foliation figures in both margin of the verso under the abbreviation śrī and śiva.

Place of Deposit NAK

Accession No. 2/250

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

kailāśasyottare śṛṃge śuddhasphaṭikasannibhe ||

tamoguṇavihīne tu jarāmṛtyuvivarjite || 1 ||

sarvārthasampadādhāre sarvajñānakṛtālaye ||

kṛtāṃjalipuṭo bhūtvā sukhāsīnaṃ sadāśivam || 2 ||

prapaccha praṇato bhrahmā jānubhyām avanīṃ gataḥ ||

kenopāyena deveśa cirāyurlomaśo bhavet || 3 ||

tan me vrūhi mahādeva lokānām hitakāmyayā ||

hitakāraṇalokānāṃ trailokye sa carācare || 4 ||

śrī mahādeva uvāca ||

śrṛṇu Brahman pravakṣāmi cirāyurmunisattamaḥ ||

saṃjātaḥ karmaṇaḥ yena vyādhimṛtyuvivarjitaḥ || 5 ||

tasminnekārṇave ghore salilaughapariplute ||

kṛtāntabhayanāśārthaṃ stuto mṛtyuñjayaḥ śivaḥ || 6 ||

tasya saṃkīrttanān-nityaṃ munirmṛtyurujjhitaḥ ||

tameva kīrttayed brahman mṛtyuṃ jetuṃ na saṃśayaḥ || 7 ||

asya śrīmṛtyuñjayastotramaṃtrasya lomaśa ṛṣir anuṣṭupchandaḥ śrīmṛtyuñjayo devatā āyurārogyavṛddhayarthe pāṭhe viniyogaḥ || || (fol. 1v1:2r1)

End

sadādhāraḥ prajānāṃ ca mṛtyuṃjaya namostute ||

evaṃ saṃkīrttayed yastu śuciḥ prayatamānasaḥ || 41 ||

bhaktyā śṛṇoti yo Brahman na mṛtyuvaśago bhavet ||

nāpamṛtyubhayaṃ tasya yuktakālaṃ ca laṃghayet || 42 ||

vyādhayo nopapadyante nopasargaṃ bhayaṃ bhavet ||

atyāsannantare kāle śataikāvarttane kṛte || 43 ||

mṛtyur na jāyate tasya rogastaṃ ca vimuṃcati ||

paṃcamyāṃ vā daśamyāṃ vā paurṇamāsyām athāpi vā || 44 ||

śatamāvarttayedyastu śatavarṣaṃ sa jīvati ||

idaṃ rahasyaṃ paramaṃ devasya haṃśayoginaṃ (!) || 45 ||

duḥsvapnanāśanaṃ puṇyaṃ sarvāriṣṭavināśanam ||

susvapnavarddhanaṃ nityaṃ sarvvaduskṛtanāśanaṃ || 46 ||

sarvapāpavinirmuktaḥ śivalokaṃa sa gachati (!) ||

śatavarṣaṃ sa jīvet tu putrapautra pratiṣṭhitaḥ || 47 ||

uttamottamavipraḥsyād uttamaḥ puruṣaḥ śubhaḥ ||

mṛtyuñjayena japtena cirakālaṃ sa jīvati || 48 ||

saptajanma kṛtāt pā[pā]n mucyate nātra saṃśayaḥ || 49 || || (fol. 4r2:4v2)

Colophon

iti śrīpārameśvarataṃtre caturāśītisāhasre śrīmṛtyuñjayastavarājaḥ samāptaḥ || ||

śrīśamanajanakanayanaṃ naumi divāniśam || śubham (fol. 4v2–3)

Microfilm Details

Reel No. A 1173/40

Date of Filming 19-01-1987

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 16-12-2003

Bibliography