A 1173-40(2) Prātaḥstuti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1173/40
Title: Prātaḥstuti
Dimensions: 24.2 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:

Reel No. A 1173/40

Inventory No. 98253

Title Śrīrāmaprātastutiḥ

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.2 x 9.0 cm

Binding Hole

Folios *5

Lines per Folio 6–7

Foliation figures in both margin of the verso under the abbreviation śrī. and śiva and under the word rāma

Place of Deposit NAK

Accession No. 2/250

Manuscript Features

with stamp of candrasamśera at the beginning and ending,

Excerpts

Text

śrīrāmaḥ ||

prātaḥ smarāmi raghunātha mukhāravindaṃ
mandasmitaṃ madhurabhāṣi viśālabhālam ||
karṇāvalambicalakuntalaśobhigaṃḍaṃ
karṇānta dīrghanayanaṃ nayanābhirāmam || 1 ||

prātaḥ smarāmi raghunātha karāravindaṃ
rakṣogaṇāya bhayadaṃ varadaṃ nijebhyaḥ |
yad rājasaṃśadi vibhajya maheśa cāpaṃ
sītākaragrahaṇa maṃgalamāpa sadyaḥ || 2 ||

prātar bhajāmi raghunātha padāravindaṃ
padmāṃkuśādi śubhareṣa śubhāvahe me ||
yogeṃdra mānasa madhuvrata sevyamāna
śāpāpahaṃ sapadi gautama dharmapatnyāḥ || 3 ||

prātaḥśraye śrutinatāṃ raghunātha mūrttiṃ
nīlāṃbujotpalasitetararatnabhāṣām ||
āmuktacūḍamaṇiratna vibhūṣaṇāḍhyāṃ
dhyeyaṃ samasta munibhir nijamṛtyuṛtyai (!) || 4 ||

prātarbhajāmi raghunāthamanāthanāthaṃ
vāgdoṣahāri saklaṃ samalaṃ nihanti ||
yatpārvatī svapatinā sahabhoktukāma
prītyā sahasraharināma samaṃ jajāpa || 5||

yaḥ ślokapaṃcakamidaṃ niyataḥ prabuddho
nityaṃ prabhātasamaye manujaḥ smareta ||
śrīrāmakiṃkaragaṇeṣu sa eva mukhyo
bhaktyā prayāti hariloka mananya labhyam || 6 ||

rāmāya rāmacaṃdrāya rāmabhadrāya vedhase ||
raghunāthāya nāthāya sītāyāḥ pataye namaḥ
iti prātastutiḥ || (fol. 4v4–5r6)

Microfilm Details

Reel No. A 1173/40

Date of Filming 19-01-1987

Exposures 2

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 16-12-2003