A 1173-41 Brahmakṛtastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1173/41
Title: Brahmakṛtastotra
Dimensions: 23.7 x 10.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/459
Remarks:

Reel No. A 1173/41

Inventory No. 91912

Title Brahmakṛta [śrīkṛṣṇastotram]

Remarks assigned to the brahmavaivarttapurāṇa -kṛṣṇajanmakhaṇḍa

Author Vyāsa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.7 x 10.5 cm

Binding Hole

Folios 1

Lines per Folio 9

Foliation figures in upper left-ahdn and lower right-hand margin of the verso beneath the marginal title bra.kṛ.sto. and rāma

Place of Deposit NAK

Accession No. 3/459

Manuscript Features

Excerpts

Text

śrīgaṇeśāya namaḥ ||

brahmovāca

jaya jayajagadīśa vaṃditacaraṇa nirguṇanirākāra svecchāmaya
bhaktānugraha nityavigraha gopaveṣamāyayā māyeśa suveṣa
suśīla śāṃta sarvakāṃta dāṃta nitāṃta jñānānanda parātparatara
prakṛteḥ parasarvāṃtarātmarūpanirlipta sākṣisvarūpa
vyaktāvyakta niraṃjana mārāvatāraṇa karuṇārṇava
śokasaṃtāpagrasana jarāmṛtyubhayādiharaṇa śaraṇāpaṃjara bhaktānugrahakātara bhaktavatsala bhaktasaṃtadhana oṃ namostute || 1 ||

sarvādhiṣṭhātṛ devāyetyuktvā vai prīṇanāya ca |
punaḥ punar uvācedaṃ mūrcchita śca babhūva ha || 2 ||

iti brahmakṛtaṃ stotraṃ yaḥ śṛṇoti samāhitaḥ ||
tatsarvābhiṣṭasiddhiś ca bhavatyeva na saṃśayaḥ || 3 ||

aputro labhate putraṃ priyāhīnaṃ labhetpriyām |
nirdhano labhate satyaṃ paripūrṇatamaṃ dhanam || 4 |

iha loke sukhaṃ bhuktvā cāṃte dāsyaṃ labheddhareḥ ||
acalāṃ bhaktimāpnoti mukterapi sudurlabham (!) || 5 ||

iti śrībrahmavaivartamahāpurāṇe kṛṣṇājanmakhaṇḍe brahmakṛta stotraṃ saṃpūrṇaṃ śubhaṃ || (fol. 1:1–9)

Microfilm Details

Reel No. A 1173/41

Date of Filming 19-01-1987

Exposures 2

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 16-12-2003