A 1173-4 Devīmāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1173/4
Title: Devīmāhātmya
Dimensions: 24.3 x 12.7 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1938
Acc No.: NAK 4/3149
Remarks:

Reel No. A 1173/4

Inventory No. 18060

Title Devīmāhātmya

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 12.7 cm

Binding Hole

Folios 47

Lines per Folio 10

Foliation figures in both margin under the abbreviation || sa. sa. || and under the word || rāma ||

Place of Deposit NAK

Accession No. 4/3149

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāyanamaḥ ||

mārkaṇḍeya uvāca || 1 ||

sāvarṇṇIḥ sūryatanayo yo manuḥ kathyateṣṭamaḥ ||
niśāmaya tadutpattiṃ vistarād gadato mamaḥ || 2 ||

mahāmāyānubhāvena yathā manvantarādhipaḥ ||
sa babhūva mahābhāgaḥ sāvarnistanayo raveḥ || 3 ||

svārociṣentare pūrvaṃ caitravaṃśaṃ samudbhavaḥ ||
suratho na rājābhūt samaste kṣitimaṇḍale || 4 || (fol. 1v1–5)

Sub-colophon

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye madhukaiṭabhavadhaḥ || 1 || (fol. 7r7–8)

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye mahuṣāsurasainyavadhaḥ || 2 || (fol. 12v5–6)

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye mahiṣāsuravadhaḥ || 3 || (fol. 15v8–9)

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye mahiṣāsuravadhi(!) śakrādistutiḥ || 4 || (fol. 19v4–6)

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye devīdūtasaṃvādaḥ || 5 || (fol. 25v5–6)

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye śumbhaniśubhasenānī dhūuralocanabadhaḥ || 6 || (fol. 27r6–7)

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye caṇḍamuṇḍavadhaḥ || 7 || (fol. 29r5–6)

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye raktabījavadhaḥ || 8 || (fol. 33v6–8)

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye niśumbhavadhaḥ|| 9 || (fol. 36v5–6)

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye śumbhavadhaḥ || 10 || (fol. 38v7–8)

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye nārāyaṇīstutiḥ || 11 || (fol. 43r1–2)

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye śumbhaniśumbhavadha samāptaḥ || 12 || (fol. 45v9–46r1)

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye surathavaiśyayorvarapradānaṃ nāma trayodaśodhyayaḥ || 13 || (fol. 47r7–10)

End

mārkaṇḍeya uvāca ||    || 24 || iti datvā tayordevī yathābhilaṣitam varam || babhūvānntarhitā sadyo bhaktyā tābhyāmabhiṣṭutā ||
evaṃ devyā varaṃ labdhvā surathakṣatriyarṣabhaḥ || sūryyājjanmasamāsādya sāvarnir bhavitā manuḥ || 27 || ślokā || 580 || maṃtrāṃkā 700 || (fol. 47r5–9)

Colophon

samvat 1938 shāgunakṛṣṇa paṃcamyāṃ budhavāsare sisnyāri brahmapuragrāmasthāne likhitaṃ rāiṭara vāburāma śarmmaṇā śubhm ||(fol. 47v10–12)

Microfilm Details

Reel No. A 1173/4

Date of Filming 15-01-1987

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 16-12-2003