A 1173-7 (Stotrasaṃgraha)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1173/7
Title: Gurutīrthamāhātmya etc.
Dimensions: 16.2 x 10 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/3247
Remarks:

Reel No. A 1173-7

Inventory No. 94922–94933

Title *Śakaṭabhaṅgādistotrasaṃgrahaḥ

Remarks assigned to the Mārkaṃḍeyapurāṇa, Vārāhatantra, Nṛṣiṃhapurāṇa, Padmapurāṇa, Viśvāmitrasaṃhitā

Author

Subject Stotra

Language Sanskrit

Text Features Vāsudevābhidhānastotra, Gurutīrthamahātmya, Gāyatraṣtottaraśatanāmastotra, Indrākṣīstotra, Bhumastotra, Śanaiścarastotra, Gāyatrīkavaca, Cākṣuṣopaniṣad, Śakaṭabhaṅgakavaca, Bhavānībhujaṅgaprayātastotra, Paṃcamukhīstotra, Mahāmārīstotra

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 16.2 x 10.0 cm

Binding Hole

Folios *62 [122 single foliation] a book

Lines per Folio 17–19

Foliation figures in the top margin of both sides

Place of Deposit NAK

Accession No. 4/3247

Manuscript Features

exp. 3 incompleted Hanumankavaca

twice filmed: 13–14, 39–40, 53–54, 87–88, 91–92, 93–94, 111–112

missing: 65–66

Excerpts

Beginning

śrīgaṇēśāya namaḥ ||

subāhurvāca (!) vāsudevābhidhānaṃ yat pūrvamuktaṃ hi brāhmaṇaiḥ ||
śroṣyāmyahṃ yadā bhadragatiṃ svāṃ prāpnuyāṃ tadā || 1 ||

puṇyātmanā bhāṣitaṃ vai muninā saṃya[[tā]]tmanā ||
tadāhaṃ pātakān mukto bhaviṣyāmi na saṃśayaḥ || 2 || (fol. 1:1–7)

atha gāyatrīhṛdayaḥ (fol. 30:10)

Sub-colophon

iti śrīpadmapurāṇē dvitīye bhūmikhaḍēe venopākhyāne gurutīrthamahātmye cyavanacaritre śatatamo ʼdhyāyaḥ || (fol. 22:10–13)

iti śṛīnṛsiṃhapurāṇe mārkṃḍeyakṛtaṃ mṛtyuṃjayastotraṃ ||    || (fol. 25:4–5)

iti lakṣmīnṛṣIṃhakavacam || | (fol. 30:8–9)

iti śrīviśvāmitrasaṃhitāyāṃ rāmacandrasaṃvāde gāyatyaṣṭottaraśataṃ nāma stotraṃ saṃpūrṇam śubham ||    || (fol. 41:1–4)

iti śrīrudrayāmale īndrākṣīstotraṃ samāptam śubham ||    ||    ||    ||    ||    ||    ||    ||    || (fol. 44:10–11)

iti śanaiścarastotraṃ samāptaṃ śubham ||    ||    ||    ||    ||    || (fol. 49:9–11)

iti śrīgāyatrīkavacam ||    || (fol. 86:4–5)

iti cākṣuṣopaniṣat || (fol. 94:13–14) iti śrī brahmavaivarte mahāpuṇe (!) śrīkṛṣṇakanmakhaṇḍe śakabhaṅgakavacaṃ śubham ||    ||    ||    || (fol. 100:1–3)

iti śrīśaṃkarācārya viracitaṃ ||    ||    ||<ref>bhavānībhujaṃgaprayātastotra</ref> (fol. 102:12–13)

iti śrīpaṃcamuṣistotrasaṃpūrṇam || (fol. 105:7)

iti varruciviracitaṃ mahāmārīstotraṃ samāptaṃ śubham ||    ||    || 2023 | 5 | 9 | 5 (fol. 109:8–10)

End

divyān manoʼ nugān bogān modamānaḥ prabhuṃ jati ||
pūrnēyuga sahasrāṃte dharmo vai dharmabhūṣaṇaḥ || 11 ||

tasmāt padāt paribhraṣṭo viṣṇoścaiva prasādataḥ ||
suvrato nāma medhāvī sumanānandavarddhanaḥ || 12 || (fol. 122:5–10)

Microfilm Details

Reel No. A 1173/7

Date of Filming 16-01-1987

Exposures 70

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 25-08-2003


<references/>