A 1174-17 Śivāṣṭapa(dī)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/17
Title: Śivāṣṭapa[dī]
Dimensions: 22.5 x 9.5 cm x 12 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3772
Remarks:

Reel No. A 1174/17

Title Śivagīta

Remarks The title of the Stotra was taken from B 288/3. In the colophon it is Śivāṣṭapati, which is probably a wrong reading for Śivāṣṭapadī.

Subject Stotra

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 9.5

Binding Hole -

Folios 12

Lines per Folio 13-15

Foliation figures in the left and right margins of the verso

Scribe: Viśveśvara

Date of Copying

Place of Copying: illegible

Place of Deposit NAK

Accession No. 5-3772

Manuscript Features

Excerpts

Beginning

śrīkumāragurave namaḥ || 1 || śrī ||

vaṃde ḍhuṃḍhiṃ svagaṃḍasthalamahalaharīvāhinīnāthapāthaḥ-
pūrāhāropasarpajjaladharamatikṛdbālalolaṃbamālaṃ ||
ya(cchuṃ)ḍākuṃbhasaudhapravaraviharadaṃbhodhikanyāmatallī-
yātāyātānukūlākalitakuliśabhṛdratnasopānapadbhiḥ || 1 ||

ḍuṃḍudharanaṃdanam amaṃdabhujasāraṃ
vaṃditapuraṃ haramukhāmaram udāraṃ ||
maṃdahasa(suṃ)daramukhaṃ samaradhīraṃ
kaṃdaladanaṃtavibhavaṃ bhaja kumāraṃ || 2 ||

adhyaṃkaṃ tava tāta lokajananīcelāṃcalāvirbhavair
divyair mārutaśābakair amṛtadṛkkāruṇyasārāplu⟪la⟫taiḥ ||
śāṃtasrāṃtir ahaṃ tvayā samuditaṃ varṇaṃ tad ākarṇayan
kāśīnātha kadā labheya mahatīm āhlādapāraṃparīṃ || 3 || (fol. 1v1-6)

End

aṃtaṃ prāpayate kṛtāṃtam alikajvāle smaraṃ juhvate
kṛttiṃ mattagajasya kaṃcukayate bhāgīrathīṃ bi(bhra)te ||
karṇottaṃsayate kalādharakalāṃ hālāhalaṃ jakṣate
vedān vāhayate kṣitiṃ rathate<ref>unmetrical, read: rathayate</ref> viśveśa tubhyaṃ numaḥ || 3 ||

kṛtiḥ(!) śivā⟪..⟫naṃdamahāmunīndunā
kṛtāṃ purāreḥ padayoḥ samarpitāṃ |
avekṣya bhaktyekarasām anukṣaṇaṃ
dayārasārdrā rasayaṃtu sūrayaḥ || 3 ||

praṇamadanuraktāya varatanuvibhaktāya śadanada(?)vimuktāya maṃgalaṃ ||
śritaparamahaṃsāya hiṃsitanṛśaṃsāya himakaravataṃsāya maṃgalaṃ |<ref>I was not able to identify the metre here.</ref>
śrīviśvanāthāya maṃgalaṃ | śrutyaśvayūthāya maṃgalaṃ || 1 ||

mu⟪ra⟫kuṭadhṛtagaṃgāya jalanidhiniṣaṃgāya mahitaguṇatuṃgāya maṃgalaṃ ||
kṛtamadanabhaṃgāya pitṛvipinaraṃgāya karadhṛtakuraṃgāya maṃgalaṃ || 2 ||

pramathitakṛtāṃtāya nihitaravihaṃtāya vivṛtanigamāṃtāya maṃgalaṃ ||
śritahṛdaraviṃdāya (ṛ)tisumamaraṃdāya vinatasurabṛndāya(!) maṃgalaṃ || || || (fol. 12r7-15) <references/>

Colophon

śivāṣṭapatiḥ(!) samāptā || || || śiva || hara || || || (fol. 12r15)

<ref>Beginning from here the colophon is placed in the centre of the verso of the last folio.</ref>vi(sveśva)rena(!) likhitam idaṃ svārthaṃ parārthaṃ ca
kaṣṭena likhitaṃ graṃthaṃ yatnena paripālayet

kāśīnāthāya maṃgalaṃ

palāśapatrīkṛtapatramitramitrākhya (natrāṃsthata)(?)<ref>The place name is illegible and also unmetrical. Possibly the syllable which looks like stha has been deleted.</ref>nivāsinaṃ tāṃ
vinodavidhvastavirājamānaṃ virālamānādricareṃdum īḍe || <references/>

Microfilm Details

Reel No. A 1174/17

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 18-11-2013