A 1174-1 Mahimnastotravivaraṇapañjikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/1
Title: Mahimna[ḥ]stotra
Dimensions: 31 x 8.8 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1218
Remarks: b Puṣpadanta, w vivaraṇapañjikā; = A 490/5

Reel No. A 1174/1

Title Mahimnastotravivaraṇapañjikā

Remarks commentary on Mahimnastotra

Author: Puṣpadantācārya (according to the index card)

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material paper

State complete

Size 30.8 x 8.6 cm

Binding Hole none

Folios 17

Lines per Folio 8

Foliation figures in the left margin of the verso (by a later hand)

Date of Copying

Place of Deposit NAK

Accession No. 1-1218

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya || ||

yām āmananti munayo bhuvi tatvaniṣṭhā ,
vācaspatiprabhṛtayo divi devamukhyāḥ |
yātvā pibanti sutaleṣv api kādraveyās
tām bhāratiṃ tripathagām iva saṃsmarāmi || ||

stotrarājasuvistīrṇṇadur(bbo)dhapadapaṃjikā ||
ślokapātha(!)viśuddhyarthaṃ kriyate paṃjikā mayā ||

tusyate devadeveśaḥ śrīkaṇṭhaḥ prabhurīśvarī ||
bhuktimuktinadūrastho śuddhapāṭhavatā(!) nṛṇāṃ ||

tasmāt paṃjikayā śuddhaṃ kṛtvā stotraṃ pāṭhat(!) sadā ||
ślokapāṭhaviśuddhāt sā svarggalokaṃ mahīyate || (fol. 1v1-4)

End

kṛśapariṇaticetaḥ kleśavaśyaṃ kvac(!) cedaṃ ,
kva ca tava guṇasīmollaṃghini śaśvadṛddhiḥ || ||
iti cakitam amaṃdi(!)⟪kta⟫kṛtya māṃ bhaktir ādhād ,
varada caraṇāyos(!) te vākyapuṣpāpahāraṃ(!) || 3 ||

he varada mada madīyaṃ ceto maha idaṃ kva ca tava ṛddhiprabhāvo mahad aṃtaram etayoḥ || kathabhūtaṃ(!) ceta(!) kṛśapariṇati stokaparamārthakaṃ || punar api kathaṃbhūtaṃ kleśavaśyaṃ adhyātmikā⟪dhi⟫dhīdaivākā(!)dhibhautikādhyātmikādi duḥkhatraya(!) , .iktapa(?)parādhīnaṃ || tava ṛddhi(!) kathaṃbhūtā , śaśvadāmabhibhūtyā(?) nityā , punar api kathaṃbhūtā guṇasīmāl(!)laṃghinī , satvādiguṇavyāpāla(!) , vyatiriktavyāpārā | ity avaṃ(?) māṃ cakitaṃ bhītaṃ amaṃdīkṛtya , protsāhya bhaktir mmadīyā , tava caraṇayo(!) vākyapūṣpopahāraṃ | vākyam eva puṣpaṃ tasyopahāraḥ pūjāvākya(!) , puṣpopahāram ādhād ocopayatīti(?) kāvyārthaḥ ||

śrīmatprabhāsaparvvatamunitatvāvalaṃbinā śrīmard(!)dharmmābhi(!) caṇḍopāṇḍaprajāyirā(?) stotrarājas sasakte(?) panārthaḥ(?) prakāśito manāk | puṇyapāpaviśuddhyartha(!) śuddhapāṭhavatām iti || || (fol. 17v1-8)

Colophon

śrīmatkarṇṇaprabhāsavyavaharaṇā yā mahimnastotravivaraṇapaṃjikā samāptaṃ(!) || || śubham astuḥ(!) || || (fol. 17v8)

Microfilm Details

Reel No. A 1174/1

Date of Filming 19-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Remarks also filmed on A 490/5

Catalogued by AM

Date 05-11-2013