A 1174-24(14) Aṣṭaṣaṣṭiliṅga

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/24
Title: Aṣṭaṣaṣṭiliṅga
Dimensions: 38.5 x 13 cm x 77 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/40
Remarks:

Reel No. A 1174/24

Title Aṣṭaṣaṣṭiliṅga

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 38.5 x 13 cm

Binding Hole -

Folios 80

Lines per Folio 10

Foliation none

Illustrations In the middle of the manuscript there are more than 50 pages with drawings of various deities and a maṇḍala with Nāgas around the edge. The drawings are vivid, of good artistic quality and with many details.

Date of Copying

Place of Deposit NAK

Accession No. 3-40

Manuscript Features

The manuscript contains 32 Stotras, see A 1174-24 Stotrasaṃgraha for a complete list.

In many places a and e are indistinguishable, likewise ā and o.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

kailāsaśikhare ramye nānādhātuvicitrite |
nānādhūmalatākīrṇṇe nānāpuṣpopasobhite ||
haṃsakāraṇḍavākīrṇṇe cakravākopasobhite ||
taruṇādityasaṃkāśe taptakāñcanasannibhe ||
śuddhasphaṭikasopāṇe(!) bhadrapadmaśilācale |
mandirasthaṃ sukhāsīnaṃ brahmā pṛcchati śaṃkaraṃ ||
abhivādya yathānyāyaṃ śivaṃ paramakāraṇaṃ |
stute kasmin stuteś(!) caiva kena vā dhāryyate jagat || ||

iśvara(!) uvāca ||
sarvvabhūtātmako rudraḥ sarvvarudraśivātmakaḥ |
umārudrātmakaṃ sarvvaṃ trailokye sacarācaraṃ || ||

brahmovāca ||
kuta sthānāni guhyāni devadeveśa bhūtale |
eva(!) me saṃśayo deva brūhi tatvena śaṅkara || ||

īśvara uvāca ||
vārāṇasyāṃ mahādevaṃ prayāge tu maheśvaraṃ |
naimiṣe devadeveśaṃ gayāyāṃ prapitāmahaṃḥ(!) ||
kurukṣetre viduḥ sthānuṃ prabhāśe śaśibhūṣaṇaṃḥ |
puṣkare tu ajogandhaṃ viśve ca vimaleśvaraṃ ||
aṭṭahāse mahānādaṃ mahindre(!) tu mahāvrataṃ |
ujjenyāṃ tu mahākālaṃ marudaṅge mahotkaṭaṃ || (fol. 22r8-22v4)

End

idaṃ guhyaṃ śucībhūtvā yaḥ paṭhec chivasannidhau ||
deśāśvamedhayajñānāṃ phalaṃ prāpnoti mānavaḥ ||
saṃvatsalaṃ kṛtaṃ pāpaṃ śrūyamāne vinaśyati ||
kalpakoṭisahasrāṇi kalpakoṭisatāni ca |
kāñcanena vimānena rudraloke mahīyate ||
rudra rudreti rudreti trīśaṃ kuryyād dvijottamaḥ |
kīrttanād eva deveśaṃ sarvvapāpaiḥ pramucyate || 28 || || (fol. 23r3-5)

Colophon

iti aṣṭaṣaṣṭiliṃga saṃpūrṇṇaṃ || śubha || (fol. 23r5)

Microfilm Details

Reel No. A 1174/24n

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 05-12-2013