A 1174-24(16) Mahādevaśatanāmastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/24
Title: Mahādevaśatanāmastotra
Dimensions: 38.5 x 13 cm x 77 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/40
Remarks:

Reel No. A 1174/24

Title Mahādevaśatanāmastotra

Remarks ascribed to Skandapurāṇa, Kedārakhaṇḍa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 38.5 x 13 cm

Binding Hole -

Folios 80

Lines per Folio 10

Foliation none

Illustrations In the middle of the manuscript there are more than 50 pages with drawings of various deities and a maṇḍala with Nāgas around the edge. The drawings are vivid, of good artistic quality and with many details.

Date of Copying

Place of Deposit NAK

Accession No. 3-40

Manuscript Features

The manuscript contains 32 Stotras, see A 1174-24 Stotrasaṃgraha for a complete list.

In many places a and e are indistinguishable, likewise ā and o.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

bṛhaspatir uvāca || ||
namo rudrāya bhīmāya nīlakaṇṭhāya vedhase |
kaparddine sureśāya vyomakaśāya vai namaḥ ||
vṛṣadhvajāya momāya somanāthāya vai namaḥ |
digambarāya bharggā(!) umākāntakaparddine ||
tapomayāya vyāpyāya śiviviṣṭāya te namaḥ |
vyālapriyāya vyālāya vyālānāṃ pataye namaḥ ||
mahīdharāya vyāghrāya paśūnāṃ pataye namaḥ |
tripurāntakāya siṃhāya śāddūla(!)sakhāya ca ||
mīnāya mīnanāthāya siddhāya parameṣṭhine |
kāmāntakāya buddhāya buddhīnām pataye namaḥ || (fol. 23v2-5)

End

namo namaḥ kāraṇāya te mṛtyuṃjayāyātmabhavasvarūpiṇe |
tryambakāya śivikaṇṭhagarbhagagaurīpate sakalamaṃgalahetave namaḥ ||<ref>the metre is unclear</ref>

nāmnāṃ śata maheśasya bṛhaspatim udīritaṃ || ○ || <references/>

Colophon

iti śrīskandapurāṇe kedārakhaṇḍe bṛhaspatikṛtaṃ mahādevasya śatanāmastotraṃ saṃpūrṇṇaṃ || śubha || || mahādevaprītir astu || (fol. 24r2-3)

Microfilm Details

Reel No. A 1174/24p

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 06-12-2013