A 1174-24(18) Śivasahasranāma

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/24
Title: Śivasahasranāma
Dimensions: 38.5 x 13 cm x 77 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/40
Remarks:

Reel No. A 1174/24

Title Śivasahasranāma

Remarks ascribed to Mahābhārata, Śāntiparvan

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 38.5 x 13 cm

Binding Hole -

Folios 80

Lines per Folio 10

Foliation none

Illustrations In the middle of the manuscript there are more than 50 pages with drawings of various deities and a maṇḍala with Nāgas around the edge. The drawings are vivid, of good artistic quality and with many details.

Date of Copying

Place of Deposit NAK

Accession No. 3-40

Manuscript Features

The manuscript contains 32 Stotras, see A 1174-24 Stotrasaṃgraha for a complete list.

In many places a and e are indistinguishable, likewise ā and o.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || || oṃ namaḥ śivāya || ||

vāsudeva uvāca ||
tataḥ sa prayato bhūtvā mama tāta yudhiṣṭhiraḥ |
prāñjaliḥ prāha viprarṣir nnāmasaṃgraham āditaḥ ||

upamanyur uvāca ||
brahmaproktair ṛṣiḥ(!)proktair vvedavedāga(!)saṃbhavaiḥ |
sarvvalokeṣu vikhyātaṃ stutyaṃ stoṣyāmi ⁅nā⁆mabhiḥ || 2 ||
mahadbhir vvihitaiḥ satyaiḥ siddhaiḥ sarvvārthasādhakaiḥ ||
ṛṣiṇā taṇḍilā(!) bhaktyā kṛtair vvedakṛtātmanā || 3 ||
yathoktaiḥ sādhubhir khyātair munibhis ta⁅tva⁆darśibhiḥ ||
pravaraṃ prathamaṃ svarggyaṃ sarvvabhūtahitaṃ śubhaṃ || 4 ||
śrutaiḥ sarvvatra jagati brahmalokāvatāritaiḥ ||
satyais tat paramaṃ brahma brahmaproktaṃ sanātanaṃ || 5 ||
va⁅kṣye⁆d(!) yadukulaśreṣṭha śṛṇuṣvāvahito bhava ||
varayaitaṃ bhavaṃ devaṃ bhaktas tvaṃ parameśvaraṃ || 6 || (fol. 62r4-8)

End

taṇḍi[[ḥ]] provāca śukrāya gautamāya ca bhārggavaḥ ||
vaivasvatāya manave gautamaḥ prāha mādhava || 177 ||
nārāyaṇāya sādhyāya samādhiṣṭhāya(!) dhīmate ||
yamāya prāha bhagavān sādhyo nārāyaṇo 'cyutaḥ || 178 ||
nāciketāya bhagavān āha vaivasvato yamaḥ ||
mārkkaṇḍeyāya vārṣṇeya nāciketo 'bhyabhāṣataḥ || 179||
mārkkaṇḍeyān mayā prāpto(!) niyamena janārddanaḥ ||
tavāpy aham amitraghna stavaṃ dadyādya(!) viśrutaṃ || 180 ||
svarggyam ārogyam āyuṣyaṃ dhanyaṃ vedena sammite(!) ||
nāsya vighnaṃ vikurvvanti dānavā yakṣarākṣasāḥ || 181 ||
piśācā yātughātyāś(!) ca guhyakā bhujagā api ||
yaḥ paṭheta śuciḥ pārtha brahmacārī jitendriyaḥ || 182 ||
abhagnayogī varṣan tu so 'śvamedhaphalaṃ labhet || 183 || (fol. 67v1-5)

Colophon

iti śrīmahābhārate śāntiparvvaṇi dānadharmmeṣu śivasahasranāma samāptaṃ || || śubham astu sarvvadā śivaprītir astu kṣamasva || || ○ || || (fol. 67v5-6)

Microfilm Details

Reel No. A 1174/24r

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 10-12-2013