A 1174-24(22) Mahādevastotra (2)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/24
Title: Mahādevastotra
Dimensions: 38.5 x 13 cm x 77 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/40
Remarks:

Reel No. A 1174/24

Title Mahādevastotra

Remarks ascribed to Harivaṃśa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 38.5 x 13 cm

Binding Hole -

Folios 80

Lines per Folio 10

Foliation none

Illustrations In the middle of the manuscript there are more than 50 pages with drawings of various deities and a maṇḍala with Nāgas around the edge. The drawings are vivid, of good artistic quality and with many details.

Date of Copying

Place of Deposit NAK

Accession No. 3-40

Manuscript Features

The manuscript contains 32 Stotras, see A 1174-24 Stotrasaṃgraha for a complete list.

In many places a and e are indistinguishable, likewise ā and o.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

tatheti kaśyapaś cokto saṃprasthāpya bṛhaspatiṃ ||
jagāmārccayitun devaṃ rudraṃ bhūtagaṇeśvaraṃ ||
tatra saumyaṃ mahātmānam ānarccya(!) vṛṣabhadhvajaṃ |
varārthī kaśyapo dhīman adityā(!)sahitaḥ prabhuḥ ||
tuṣṭāva ca tam āsīnaṃ mārīcaḥ kaśyapas tadā |
vedoktaiḥ sukṛtaiś caiva stavaiḥ stutyaṃ jagadguruṃ || ||

kaśyapa uvāca ||
gurukramaṃ viśvakarmmāṇam īśaṃ jagatsraṣṭāraṃ dharmmadṛśyaṃ vareṇyaṃ |
tat sarvva(!) tvāṃ dhṛtimaddhāma divyaṃ viśveśvaraṃ bhagavantaṃ namasye ||
yo devām adhipaḥ pāpaharttā tataṃ viśvaṃ yena jagan mahatvāt |
āyogarbbhā yasya śubhā dharitryo viśveśvaraṃ tvāṃ śaraṇaṃ prapadye ||<ref>The metre in most of the stanzas is unclear and the meaning in many places, too.</ref> (fol. 69v2-6) <references/>

Excerpt

praśūnu(!) bhayo(!) prasthataś(!) ca sūkṣmāṃ pṛthagbhūte tyāna(?) pṛthak abhūtaḥ(!) |
svayambhūtaḥ pātu māṃ sarvvasāraḥ padadhyānaḥ sampadaḥ pātu ratnaṃ ||
āsannaḥ sannataḥ sādhanānāṃ śraddhāvatāṃ śrāddhavṛttipraṇetā |
patir ggaṇānāṃ mahatāṃ satkṛtīnāṃ pāpāntaikaḥ pūraṇaḥ sadguṇānāṃ || ||

antarbbahirvṛjinānāṃ nihantā nihantā svayaṃ karttā sūtabhāvī vikurvvan ||
dhṛtāyudhaḥ sukṛtīnām uttamaujāḥ praṇāyan me vṛjinan devadevaḥ |
yenārddatās(!) traipurāmāyino vaidambaḥ(!) ghoreṇa vitathāntaḥ śareṇa |
mahat kurvvatāṃ vṛjinaṃ devatānāṃ pāyād īśaḥ pātu viśvo dadhātā(?) || (fol. 70r9-70v2)

End

gamyatāṃ tatra dharmmajña dākṣāyaṇyā saha tvayā |
adityā śakrasadanaṃ śreyase putrayā dhruvaṃ ||

iti haravacanaṃ niśamya vidvān kamalabhavātmajasunur aprameyaḥ |
tridaśagaṇaguruṃ praṇamya rudraṃ muditamanāḥ svam adhaukasaṃ jagāma || (fol. 70v10-71r1)

Colophon

iti harivaṃśe pārijātaharaṇe kaśyapakṛtaṃ mahādevastotraṃ samāptaṃ || || śrīmahādevaprīti sarvvadā || || (fol. 71r1)

Microfilm Details

Reel No. A 1174/24v

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 11-12-2013