A 1174-24(27) Vyāsabhujastambhana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/24
Title: Vyāsabhujastambhana
Dimensions: 38.5 x 13 cm x 77 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/40
Remarks: subject uncertain;

Reel No. A 1174/24

Title Vyāsabhujastambhana

Remarks ascribed to Skandapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 38.5 x 13 cm

Binding Hole -

Folios 80

Lines per Folio 10

Foliation none

Illustrations In the middle of the manuscript there are more than 50 pages with drawings of various deities and a maṇḍala with Nāgas around the edge. The drawings are vivid, of good artistic quality and with many details.

Date of Copying

Place of Deposit NAK

Accession No. 3-40

Manuscript Features

The manuscript contains 32 Stotras, see A 1174-24 Stotrasaṃgraha for a complete list.

In many places a and e are indistinguishable, likewise ā and o.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

eko rudro na dvitīyo yatas tad
brahmaivaikaṃ neha nānāsti kiñ cit ||
yady astv anyaḥ ko 'pi vā kutra cid vā
ceṣṭāṃte<ref>Unmetrical, one syllable is missing.</ref> tasya śaktiḥ samagrā || 1 ||

yaḥ kṣīr[[ā]]bdher mmandarāghātajāto
jvālāmālī kālakuṭo(!) tibhīmaḥ ||
taṃ śoḍhuṃ vā ⟪saḥ⟫ ko 'paro 'bhūn maheśād
yat kīlābhiḥ kṛṣṇatām āpa viṣṇuḥ || 2 || (fol. 73r9-73v1) <references/>

End

nānyaṃ devaṃ vedmy ahaṃ śrīmaheśān
nānyaṃ devaṃ staumi śambho[[. .]]te haṃ ||
nānyaṃ devaṃ cānamāmi tritrāt(?)
satyaṃ satyaṃ satyam etan mṛṣā na || 8 ||<ref>Pāda c is unmetrical.</ref>

itthaṃ yāvat stauti śambhuṃ maharṣis
tāvan nandī śāmbhavādṛkprasādāt ||
tad dostambhaṃ tyaktavāṃś cāvabhāṣe
smāyaṃ smāyaṃ brāhmaṇebhyo namo vaḥ || 9 || (fol. 73v5-7)

nandikeśvana(!) uvāca ||
idaṃ stavaṃ mahāpuṇyaṃ vyāsena parikīrttitaṃ |
yaḥ paṭhiṣyati medhāvī tasya tuṣyati śaṅkaraḥ ||
vyāsāṣṭakam idaṃ prātaḥ paṭhitavyaṃ prayatnataḥ |
duḥsvapnapāpaśamanaṃ śivasāntidhyakārakaṃ ||
mātṛhā pitṛhā vāpi goghno bālaghna eva vā |
surāpaḥ svarṇṇahṛd vāpi niḥpāpo 'syā stuter jjapāt ||

skanda uvāca ||
pārāśaryyas tadārabhya śambhuśaktiparo bhavat |
liṅgaṃ vyāseśvaraṃ sthāpya ghaṃṭākarṇṇagra(dā)huteḥ(?) ||

etc. etc.

vyāseśvaraḥ prapannena draṣṭavyaḥ kāśivāsibhiḥ ||
ghaṃṭākarṇṇakṛtasnānaiḥ kṣetrapātakabhīrubhiḥ || || (fol. 73v7-74r3) <references/>

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe vyāsabhujastambhano nāma pañcanavatitamo dhyāyaḥ || ||

stutikarttuṃ na jānāmi stutikarttā tvam eva hi |
vācyas tvaṃ vācakas tvaṃ hi vākyaṃ tat praṇato smi te ||
nānyaṃ vesmi(!) mahādeva nānyaṃ staumi maheśvara |
nānyaṃ jānāmi gaurīśa nānākhyāṃ ādade śiva || etc. etc. || || (fol. 73r3-6)

Microfilm Details

Reel No. A 1174/24z

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 13-12-2013