A 1174-24(30) Mahādevastotra (5)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/24
Title: Mahādevastotra
Dimensions: 38.5 x 13 cm x 77 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/40
Remarks:

Reel No. A 1174/24

Title Mahādevastotra

Remarks ascribed to Skandapurāṇa, Kāśīkhaṇḍa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 38.5 x 13 cm

Binding Hole -

Folios 80

Lines per Folio 10

Foliation none

Illustrations In the middle of the manuscript there are more than 50 pages with drawings of various deities and a maṇḍala with Nāgas around the edge. The drawings are vivid, of good artistic quality and with many details.

Date of Copying

Place of Deposit NAK

Accession No. 3-40

Manuscript Features

The manuscript contains 32 Stotras, see A 1174-24 Stotrasaṃgraha for a complete list.

In many places a and e are indistinguishable, likewise ā and o.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

bhārggava uvāca ||

tvaṃ bhābhir ābhir abhibhūya tamaḥ samastam
astaṃ nayaty abhima(!) niśācarāṇāṃ ||
dedīpyase suvimale gagaṇe hitāya
lokatraya(!) jagadīśvara tan namas te || 1 ||<ref>One syllable is missing in pāda b and one in pāda d. </ref>

stoketi velam ativelam aho mahobhir
nnirmmāsi kaumudam udañcaṃ samut samudraṃ ||
vidrāvitākhilatamāḥ sutamāṃ himāṃśoḥ
pīyūṣapūraparipūritatan(!) namas te || 2 || (fol. 74r10-74v2) <references/>

End

ātmasvarūpa tava rūpa paramparābhir
ābhis tataṃ haravarāvararūpam etat ||
sarvvāntarātmanila(!) pratirūparūpa
nityaṃ nato smi paramātmatano ṣṭamūrtte || 8 || (fol. 74v7

ity aṣṭamūrttibhir imābhir(!) umābhivandya
vandyābhivandya tava viśvajanīnamūrtte ||
eta(!) stutaṃ suvitataṃ praṇatapraṇīta
sarvvārtha sārthaparamārtha tato nato smi ||

aṣṭamūrtte ṣṭakeneṣṭaṃ parituṣṭeti bhārggavaḥ ||
bharggyabhūmimilanmauliḥ praṇanāma punaḥ punaḥ ||

iti stuto mahādevo bhārggavenātitejasā |
utthāya bhūmer bbāhubhyāṃ dhṛtvā taṃ praṇataṃ dvijaṃ ||
uvāca daśanajyotsnāpratidyotidigantaraṃ |
anenātyugratapasā hy ananyācaritena ca ||
liṃgasthājpanapuṇyena liṃgasyārādhanena ca |
citraratnopahāreṇa śucinā niścalena ca || (fol. 74v7-75r1)

etc. etc.

tvaddine śukra kūpe ye kṛtasarvvodakaḥ kriyāḥ |
vyayate vighnās te sarvve janāḥ syuḥ sukhavāsinaḥ | (fol. 75r8-9)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe bhārggavena kṛtaṃ śrīmahādevastotraṃ sampūrṇṇaṃ || śubhaḥ || śrīmahādevaprīti bhavati || || (fol. 75r9-10)

Microfilm Details

Reel No. A 1174/24z

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 18-12-2013