A 1174-24(32) Vyapohanastava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/24
Title: {{{title}}}
Dimensions: {{{dimensions}}}
Material: {{{material}}}
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: {{{acc no}}}
Remarks: not recorded in the Preliminary Title List

Reel No. A 1174/24

Title Vyapohanastava

Subject Stotra

Language Sanskrit

Text Features Stanzas 9c to 13d are missing and indicated as missing by five blank lines in the middle of fol.76v. The text ends in the middle of stanza 82d on fol. 78v and the rest of the page has been left blank.

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 38.5 x 13 cm

Binding Hole -

Folios 80

Lines per Folio 10

Foliation none

Illustrations In the middle of the manuscript there are more than 50 pages with drawings of various deities and a maṇḍala with Nāgas around the edge. The drawings are vivid, of good artistic quality and with many details.

Date of Copying

Place of Deposit NAK

Accession No. 3-40

Manuscript Features

The manuscript contains 32 Stotras, see A 1174-24 Stotrasaṃgraha for a complete list.

In many places a and e are indistinguishable, likewise ā and o.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

hara śaṃbho mahādeva viśveśāmaravarllabhā(!) |
śiva śakara(!) sarvvātma nnīlakaṇṭha(!) namo stu te ||
mṛtyuñjayāya rudrāya nīlakaṇṭhāya śaṃbhave |
amṛtīśāya sarvvāya(!) mahādevāya te namaḥ ||
ṛṇarogādi dāridraṃ(!) pāpaṃ kṣudaya(?)mṛtyava(!) |
bhayaśokamanastāpa(!) naśyantu mama sarvvadā || ||

śubham astu || ❖ oṃ namaḥ śivāya || ❖ oṃ gaṇeśāya namaḥ || oṃ namaḥ śivāya ||

sūta uvāca ||
vyapoha[[na]]stavam vakṣye sarvvasiddhipradaṃ śubhaṃ |
nandinaś ca mukhāc chrutvā kumāreṇa mahātmanā ||
vyāsāya kathitaṃ tasmād bahumānena vai śrutaṃ |
namaḥ śivāya śraddhāya nirmmalāya yaśasvine ||
duṣkhāntakāya(!) sarvvāya(!) bhavāya paramātmane |
pañcapaktro(!) daśabhujo hy a(kṣa)pañcadaśair yutaḥ ||
śuddhasphaṭikasaṅkāśaiḥ sarvvaratnavibhūṣitaḥ |
sarvvajñas sarvvagaśāntas sarvvopari saṃsthitaḥ(!)<ref>unmetrical</ref> | (fol. 76r7-76v1) <references/>

End

hastā citrā tathā svātī viśākhā cānurādhikā |
jyeṣṭhā mūlā mahābhāgā pūrvvāṣāḍhā tathaiva ca ||
uttarāṣāḍhakā(!) caiva śravaṇā ca śraviṣṭhikā |
śatabhiṣā pūrvvabhādrā tathā prauṣṭhapadā śubhā ||
pauṣṇā ca devyas satataṃ vyapohantu malaṃ mama |
jvaraḥ kuṇḍodaraś caiva śaṅkukarṇṇo mahābalaḥ ||
mahākarṇṇaḥ prabhūtaś ca mahābhūtapra° (fol. 78v5-6)

Microfilm Details

Reel No. A 1174/24z

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 20-12-2013