A 1174-24(4) Nīlakaṇṭhastava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/24
Title: Nīlakaṇṭhastava
Dimensions: 38.5 x 13 cm x 77 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/40
Remarks:

Reel No. A 1174/24

Title Nīlakaṇṭhastavaḥ

Remarks ascribed to Skandapurāṇa

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 38.5 x 13 cm

Binding Hole -

Folios 80

Lines per Folio 10

Foliation none

Illustrations In the middle of the manuscript there are more than 50 pages with drawings of various deities and a maṇḍala with Nāgas around the edge. The drawings are vivid, of good artistic quality and with many details.

Date of Copying

Place of Deposit NAK

Accession No. 3-40

Manuscript Features

The manuscript contains 32 Stotras, see A 1174-24 Stotrasaṃgraha for a complete list.

Excerpts

Beginning

❖ pīṭhaṃ yasyā dharitrī jaladharakalaśaṃ liṃgam ākāśamūrttiṃ
nakṣatraṃ puṣpamālā grahe gaṇakusumaṃ netracandrārkkavahniṃ |
kukṣau sapte samudrā bhujagiriśiṣaraṃ saptapātālamūlaṃ<ref>in the margin: °pādaṃ</ref>
vedaṃ vaktraṃ sa<ref>in the margin: ṣa°</ref>ḍaṅgaṃ daśadiśavadanaṃ divyaliṃgaṃ namāmi || ||

śivaprītir astu (oṃ) nīlakaṇṭhāya namaḥ ||

kathaṃ tad utthitaṃ ghoraṃ , viṣaṃ sūryyāyutaprabhaṃ |
kathaṃ pītaṃ bhagavatā śaṃkareṇāmitojasā ||
kathaṃ ca devadevasya , kaṇṭhe kundendusaprabhe |
nīlavarṇṇaḥ samutpanne , etad icchāmi vedituṃ || ||

sanatkumāra uvāca || pravṛtte jyotiṣāṃ cakre , madhyaṃ prāpte divākare |
devatā niyatātmānaḥ sarvve tiṣṭhanti tāṃ kalāṃ ||
niyamāś ca samāpyante tasmin kāle divaukasāṃ |
teṣāṃ madhyagato vāyuḥ prāṇināṃ jīvitodbhavaḥ || (fol. 5r10-5v4) <references/>

End

tathā stavavariṣṭho yaṃ , stavānāṃ brahmanirmmitaḥ |
yaś caitac chrāvayec chrāddhe brāhmaṇān pādam antataḥ ||
akṣayyam anupānam vai pitṛbhyaś copatiṣṭhate |
manasā cintitaṃ yac ca yac ca vāco nukīrttitaṃ ||
sarvva(!) sampadyate tasya stavasyāsyānukīrttanāt |
śrutvait(!) paraṃ guhyaṃ ye pi syuḥ pāpayonayaḥ ||
striyaḥ śūdrāś ca ye pīha rudralokaṃ vrajanti te || || (fol. 9r8-10)

Colophon

iti śrīskandapurāṇe 'mṛtamathane nīlakaṇṭhastavaḥ samāptaḥ || ○ ||

yad akṣarapadabhraṣṭaṃ mātrāhīnañ ca yad bhavet |
tat sarvvaṃ kṣamyatāṃ deva kasya .. niśvaraṃ(?) mamaḥ(!) || ||

śrīnīlakaṇṭhaprīti || || (fol. 9v1-2) (6669)

Microfilm Details

Reel No. A 1174/24

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 28-11-2013