A 1174-25(1) Śaṅkhamūlastuti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/25
Title: Śaṅkhamūlastuti
Dimensions: 13.5 x 8.3 cm x 6 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2203
Remarks:

Reel No. A 1174/25

Title Śaṅkhamūlastuti

Remarks ascribed to Skandapurāṇa, Hemavatkhaṇḍa

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 13.5 x 8.3 cm

Binding Hole -

Folios 6

Lines per Folio 5-6

Foliation none

Date of Copying

Place of Deposit NAK

Accession No. 4-2203

Manuscript Features

The manuscript contains two stotras:

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīvāgmatyai nama(!) || brahma piśācuḍaṃ(?) ||

nābhikuṇḍe samut(!)bhūte rudrakaṇṭhād vinisṛte ||
vāgmatīn(!) niśṛtā devī jalamūrtyai namo 'stu te || 1 ||

rudracyūḍā(!)mane(!) bhūte yogeśvari prapāvinī
manamatī(!) trīvi(kha)+ +++rtyai nama(!) stu te || 2 || (fol. 1v1-5)

End

vāgmatī śiva gaṃgeje(!) śīva(!) brahma sarasvatī | yo brūyā(!) devi tatra sa nityapāpaharāmpahaṃ(!) || 19 || (fol. 4v2-4)

Colophon

iti śrīskaṇḍa(!)purāne(!) hemavat(!)vaṃde śaṃṣamūlastudatvā(!) ca sarvakarmāni(!) prasiddhyaṃti na śaṃsaya(!) ti (!) samāptaṃ śubhm || ślokayekāgra(!) taṃtrasya || tāṃmrakhaṇḍacayoḍbhaveṭ(!) ||

yad akṣarapada(!) bhraṣṭaṃ mātrāhīnaṃ ya yoḍbhaveṭ(!)
taṭ(!) sarvaṃ kṣamyatāṃ devī prasiddhaparameśvara || śubhm || ❁ (fol. 4v4-5r6)

Microfilm Details

Reel No. A 1174/25a

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 06-01-2014