A 1174-27(3) Bhīmasenastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/27
Title: Bhīmasenastotra
Dimensions: 20.9 x 8.6 cm x 15 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 821
Acc No.: NAK 5/7344
Remarks:

Reel No. A 1174/27

Title Bhīmasenastotra

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material Thyasaphu

State incomplete

Size 20.9 x 8.6 cm

Binding Hole -

Folios 15

Lines per Folio 7-8

Foliation none

Date of Copying NS 821 (~ 1701 AD)

Place of Deposit NAK

Accession No. A 1174/27

Manuscript Features

The manuscript contains three stotras:

The hand changes with every text. The verso of the last folio is covered with stanzas which are numbered 86 to 88. Therefore the manuscript might be incomplete, while the three stotras above are complete.

Excerpts

Complete Transcript

oṃ namaḥ śrībhimaseṇāya(!) ||

vārāha(!) uvācaḥ(!) ||

bhimaseno(!) mahāsenaḥ sarvvakāmaphara(!)pradaḥ |
sarvvajñaḥ sarvvakatvā(?) ca , sarvvadevanamaskṛta(!) || 1 ||
praśāntaḥ śāntīda(!) sāntā sarvvaśa(!) śarvvabhāvanaḥ |
sarvvā[[tmā]] sarvvkṛt sarvva(!) sarvvadaḥ sarvvapūjiṭa(!) || 2 ||
sohanastambhanoṭṭāmbhī(!) , bhāvako bhavatārakaḥ |
kalpakāraḥ kalātmajñe(!) kalpakalpāntakālaka(!) || 3 ||
vībhū(!) viśīṣṭā(!) viśvātmā , vedavid vividhāsanaḥ |
saṃśāratārako devo bhitihā(rtta)(?) vanātmaka(!) || 4 ||
viṣṇuprasādito brahma(!) śakrasūryyavarapradhaḥ |
sūrāli(!)ghātaka(!) devo dakṣajajñavināsaka || 5 ||
dharmmādharmmaprado vira(!) sarvvadharmma..bha..te | ḥ (!)
tirtha(!)vāsī vīdhānajñas tīrthavāsi(!) kapālabhṛt || 6 ||
śmaśāṇa(!)vāsi(!) māṃsāśī , yogīnī(!)gaṇasevitaḥ |
ve(dyo) vedavatā(!) śreṭo(!) viśvāmitravrara(!)prada(!) || 7 ||
adhakālī(!) pūra(gaś?) ca kāmahā kāmapūrakaḥ |
duṣṭahā duṣṭakammā(!) ca bhaktimuktiphalaprada || 8 ||
ity aṃbaṃ(?) bhīmaśyanasya(!) stotraṃ ca brahmakāraha |ḥ(!)
sarvvakāmārthadaṃ pūnyaṃ(!) savvatra(!) vījayāvahaṃ(!) || 9 || (fol. 13v4-14r6)

Microfilm Details

Reel No. A 1174/27c

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 07-01-2014