A 1174-32(2) Akṣobhyakavaca

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/32
Title: Akṣobhyakavaca
Dimensions: 22.5 x 9.3 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/563
Remarks:

Reel No. A 1174/32

Title Akṣobhyakavaca

Subject Stotra

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State

Size 22.5 x 9.3 cm

Binding Hole -

Folios 1

Lines per Folio 7-9

Foliation Figures in the upper left and lower right corners of the recto with the syllables ku° sto° and rāmaḥ respectively.

Date of Copying

Place of Deposit NAK

Accession No. 3-563

Manuscript Features

On the recto of this single folio we find the Kumārīstotra, on the verso the Akṣobhyakavaca.

Excerpts

Beginning

śrīḥ || akṣobhyamaṃtraḥ śrīṃ aṃ akṣobhya svāhā , dhyānaṃ ,

sahasrādityasaṃkāśaṃ nānārūpadharaṃ śubhaṃ ||
vidyutkoṭisamaṃ vaktraṃ vahnibhāsuralocanaṃ ||
sārddhatrivalayopetaṃ jaṭākoṭyagrasaṃsthitaṃ ||
mahālāvaṇyasaṃyuktaṃ surāsuranamaskṛtaṃ ||
sūryavidyutsa..ṃ bhāsvan mahāmaṇiṃ(!) śiropari
etad rūpaṃ mahākāyaṃ devair api supūjitaṃ || ||

śiva uvāca ,

asya kavacasya brahmaviṣṇurudrā ṛṣayaḥ virāṭ chaṃdaḥ akṣobhyo devatā śrīṃ bījaṃ svāhā śaktir ddharmārthamokṣakāmārthaṃ jape viniyogaḥ || (fol. 1v1-4)

End

trisaṃdhyaṃ yaḥ paṭhen nityaṃ śraddhābhaktisamanvitaḥ ||
si(ddhya)hānir bhavet tasya nātra kāryāvicāraṇā || || (fol. 1v8-9)

Colophon

iti brahmasaṃhitāyāṃ akṣobhyakavacaṃ saṃpūrṇaṃ śubham || (fol. 1v9)

Microfilm Details

Reel No. A 1174/32b

Date of Filming 21-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 29-01-2014