A 1174-38 Carpaṭapañjarikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/38
Title: Carpaṭapañjarikā
Dimensions: 21.2 x 8.7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/107
Remarks:

Reel No. A 1174/38

Title Carpaṭamañjarī

Remarks ascribed to Gītagovinda; alternative names: Carpaṭapañjarikā, Carpaṭapañjarī

Author by Śaṅkarācārya

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material paper

State complete

Size 21.2 x 8.7 cm

Binding Hole -

Folios 3

Lines per Folio 6

Foliation figures in the upper left and lower right corners of the verso

Date of Copying

Place of Deposit NAK

Accession No. 3-107

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||

bhaja govindaṃ bhaja govindaṃ goviṃdaṃ bhaja mūḍhamate
prāpte sannihite maraṇe na hi na hi rakṣati ḍukṛñ(!) karaṇe || 1 ||
bālas tāvat krīḍāśaktas taruṇas tāvat taruṇī raktaḥ ||
vṛddhas tāvac cintāmagnaṃ parame brahmaṇi ko pi na lagnam || 2 || (fol. 1v1-4)

End

prabhar(!) api jana[[naṃ]] punar api maraṇaṃ punar api ja⟪..⟫nanī
jaṭhareśayana.... iha dustāre bhavasaṃsāre pāhi murāre kṛpayāsāre || 13 ||
kas tvaṃ ko haṃ kuta āyātaḥ kā me jananī (ko) mama tātaḥ ||
iti paribhāsita(!) sarvāsāraṃ tyaktvā sarv⟪ā⟫asvasavicāram || (fol. 3r2-5)

Colophon

iti śrīgītagovinde śaṅkarācāryyaviracite vedāntāṣṭa.. sampūrṇāḥ oṃ .. | rāmaḥ || śrīḥ || rāmaḥ || śrīḥ || rāmaḥ || śrī || rāmaḥ | śrīḥ || (fol. 3r5-6)

Microfilm Details

Reel No. A 1174/38

Date of Filming 21-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 13-02-2014