A 1174-48 Devīmāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/48
Title: Devīmāhātmya
Dimensions: 26.5 x 7.6 cm x 53 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 847
Acc No.: NAK 1/1498
Remarks: as Mārkaṇḍeyapurāṇa; B 397/3

Reel No. A 1174/48

Title Devīmāhātmya

Remarks with Rudrakavaca, Aṅgarāstuti, Kīlakastuti

Subject Purāṇa

Language Sanskrit


Manuscript Details

Script Newari

Material paper

State incomplete

Size 26.5 x 7.6 cm

Binding Hole -

Folios 33

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying NS 847 (~ 1727 AD)

Place of Deposit NAK

Accession No. 1-1498

Manuscript Features

The first folio is missing. The verso of the last folio has not been filmed, therefore the colophon with the date could not be quoted.

The Devīmāhātmya starts on fol. 8, the other folios are filled with several kavacas and stotras.

Excerpts:

°vāsini ||
kaporau kārikā rakṣan karṇṇamure tu śāṃkalī ||
nāsikāyāṃ śugandhā ca durddhāṣṭavetayakṣiṇā(?) ||
adhare cāmūtā(?) rakṣaj jihvāyāñ ca sarasvati ||
danta rakṣatu kaumarī kaṇṭhaṃ rakṣatu caṇḍikā || (fol. 1r)

śrīrudrakavacaṃ samāpta || || (fol. 4r2)

ity aṅgarāstuti || || ○ || (fol. 7v1-2)

iti śrībhagatyā(!) kirakastuti samāptaṃ || ○ || (fol. 8v3)

Excerpts

Beginning

oṃ nama śrīparādevai(!) namaḥ || ○ || oṃ namaś caṇḍikāyai || oṃ abbhe(?) śrīsaptaśatikā pathamacanitrasya(!) brahmā++ || gāyatri cchandaḥ śrīmahākāri devatā raktadanti kāvija(!) nandajāsaktiḥ agnitatya(?) sarvva(llo)++sa śamanārtham bhiṣṭapharaprāptarthe(!) japad vinijogaḥ(!) || ○ ||

mārkkaṇḍe(!) uvāca ||
sāvarṇṇi sūryyatanayo yo manuḥ
katthate(!) ṣṭamaḥ nisāmaya tadutpattiṃ , vistarā(!) gadato mama ||
mā mahāmāyānubhāvena , yathā menvantarādhipaḥ(!)
sa babhuva(!) māhābhāgaḥ(!) sāvarṇṇis tanayo raveḥ ||
svārociṣe ntare purvva(!) cchaitravasa(!)samudbhavaḥ ||
surathā(!) nāma rājābhut(!) samaste kṣitimandale(!) ||
tase(!) pārayata(!) samek(!) prajāḥ putrān ipu(!) aurasān ||
babhūvuḥ satravo bhūpāḥ korāvidhvaṃsina(!) tathā || (fol. 8v3-9r4)

Sub-Colophon

iti śrīr(!) mmārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devimāhātmyā madhūkaitabbhavaṣaḥ(!) || 1 || (fol. 15r5-15v1)

End

devy uvāca ||
satyam uktaṃ tvayā nātra mīthyā(!) kiṃ ca tvayoditaṃ ||
tairokyādhipatiḥ(!) śumbho niśumbha(!) cāpi tādṛsaḥ ||
kiṃ bhotra(!) yat patijñātaṃ(!) mithyā tat kriyate kathaṃ ||
śuruyatām(!) are buddhitvāt pratijñā yā kṛtā purā ||
yā māñ jayati saṃṅgāme(!) darppa(!) vyapohati ||
yo me prativaro(!) loke sa me harttā bhaviṣyati ||
tadāgacchatu śumbho vā māhāsuraḥ(!) ||
māñ jityā(!) kiñ cirenātra pātigṛhnāti(!) me raghu || ||

dūta uvāca ||
avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ ||
trailo° (fol. 33r2-5)

Microfilm Details

Reel No. A 1174/48

Date of Filming 21-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Remarks also filmed on B 397/3

Catalogued by AM

Date 05-03-2014