A 1178-11 Tīrtharatnadīpikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1178/11
Title: Tīrtharatnadīpikā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 1178/11

Inventory No. New

Title Tīrtharatnadīpikā

Remarks = A 503-14

Author Nārāyaṇa Dīkṣita

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State incomplete

Size 29.0 x 12.6 cm

Binding Hole

Folios 21

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation tī. dī. and in the lower right-hand margin under the word hariḥ

Place of Deposit NAK

Accession No. 4/970

Manuscript Features

The available folios are: 1–12, 16–24.

Left-hand side folio numbers start from 103.

Excerpts

Beginning

snātakā yaṃ yam icchaṃti taṃ taṃ kāmaṃ labhaṃti te ||

iti tīrtharatnadīpikāyāṃ nīlakaṃṭhatīrtham ||

hemādrau manuḥ ||

himavindhyayor madhye yat prāgvinaśanād api ||
pratyag eva prayāgāc ca madhyadeśa udāhṛtaḥ ||

yasmiṃ deśe ya ācāraḥ pāraṃparyyakramāgataḥ ||
varṇānāṃ sāṃtarālānāṃ sa sadācāra ucyate || (fol. 1v1–3)

End

skāṃde ||

vāgmarījalasaṃsnātā mahāpātakino pi vā ||
tyaktvā dehaṃ narā yāṃti mama lokaṃ na saṃśayaḥ ||

sravatīnāṃ varā puṇyā vāgmatī manmukhodbhavā ||
paṃcasahasravarṣāṃte sāhi gaṃgā bhaviṣyati iti ||    ||

meru taṃtre ||

ayutābde kaler yāte tyajed viṣṇuśilā mahīm ||
tadarddhe jāhnavītoyaṃ tadarddhe devatāśilāḥ ||

japa eva kalau śreyān śālagrāmārcanaṃ tatheti ca ||    ||

iti tīrtharatnadīpikāyāṃ nārāyaṇadīkṣitaviracitāyāṃ yaṃtrapūjāvidhānaṃ nāma daśamaḥ prakāśaḥ || 10 ||    || atha tīrthāntaraṃ varāhapurāṇe ||

vāgvatyā maṇimatyāś ca saṃbhede pāpanāśane ||
ahorātraṃ vased yas tu rudrajāpī dvijaḥ śuciḥ ||
sa bhaved vedavid vidvān yajvā pārthivapūjitaḥ ||
tāritaṃ ca kulaṃ tena sarvaṃ bhavati sādhunā ||
varṇāvaratīrthe tilodakaṃ tilodakaṃ dattvā pitaras tarpitā bhavaṃti || kāveryyā maṇimatyāś ca saṃgame tārkṣatīrtham tatra snānān nāgabhayān pramuktiphalam || maṇitīrthe snātvā dolādrim āruhya garuḍadhvajasya darśanaṃ sarvapāpān nirmuktivaiṣṇavapadagamanaphalam || yogagaṃgāsaṃgame potalatīrthe snātvā vajrākhyāyā yoginyā darśanaṃ yogāmbaratvaprāptiphalam || yatra kutrāpi maṇimatyāṃ snānaṃ śivalokagamanaphalam || nārīṇāṃ putraprāptiphalam || rudracūḍāmaṇitīrthe meṣasthe rke ʼṣṭamyām snānaṃ gosahasraphalaṃ prāpya rudralokagamanaphalam || śrāvaṇīpūrṇimāyāṃ sakṛd api snānam etad eva phalam || skānde || rudracūḍāmaṇau tīrthe snātakānāṃ mahatphalam || bhūtvā tadaṃginī śreṣṭhā pravavāhādriśekharād iti || nityaṃ virājate gaṃgā rudramaulisamudbhavā || pratyabdaṃ snānaphalaṃ (fol. 24r2–v3)

Sub-colophon

iti tīrtharatnadīpikāyāṃ nārāyaṇadīkṣitaviracitāyāṃ yaṃtrapūjāvidhānaṃ nāma daśamaḥ prakāśaḥ || 10 || (fol. 24r5–6)

Microfilm Details

Reel No. A 1178/11

Date of Filming 29-01-1987

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks = A 503-14

Catalogued by RT

Date 15-03-2011