A 1182-10 Tattvabodhinī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1182/10
Title: Tattvabodhinī
Dimensions: 34.4 x 14.8 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/7923
Remarks:


Reel No. A 1182-10 Inventory No. 107838

Title Tattvabodhinī

Author Jñānendra Sarasvatī

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.4 x 14.8 cm

Folios 10

Lines per Folio 10–11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ta. bo. ni. also ta. bo. nī. and in the lower right-hand margin under the word rāma also śiva

Place of Deposit NAK

Accession No. 5/7923

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nama[ḥ] ||     ||

natvā viśveśvaraṃ sāṃbaṃ kṛtvā ca guruvaṃdanaṃ |

siddhāṃtakaumudīvyākhyā kriyate tattvabodhinī || 1 ||

vighnavighātāya kṛtaṃ maṃgalaṃ śiṣyaśikṣāyai nibadhnan cikī[r]ṣiti(!) pratijānīte munitrayam ityādinā || trayā(!)ʼvayavā hasya trayaṃ saṃkhyāyā avayave tayap | dvitribhyāṃ tayasyety ayac || (fol. 1v1–3)

End

ghudhātoḥ śabdārthakān mā bhūt || na ca dādhā ghu iti ghusaṃjñākaraṇasāmarthyād eva dādhābhyaḥ kiḥ syād iti vācyaṃ ghumāsthetyādinā āta ītvavidhau saṃjñākaraṇasyāvaśyakatayā samarthyopakṣayāt | iha ⟨sa⟩ śabdasya saṃjñāśabdasaṃjñeti na ṣa (fol. 10v9–10)

Colophon

No colophon is there since the MS is incomplete.

Microfilm Details

Reel No. A 1182/10

Date of Filming 08-02-1987

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 28-01-2010

Bibliography