A 1182-5 Tattvasubodhinī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1182/5
Title: Tattvasubodhinī
Dimensions: 25.4 x 11 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 2/366
Remarks:


Reel No. A 1182-5 Inventory No. 104134

Title Tattvasubodhinī

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.4 x 11.0 cm

Folios 31

Lines per Folio 7–10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ta. ttva. also tattva. su. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 2/366

Manuscript Features

Fols. 1 and 10–40 are available.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrībrahmeśvarāya namaḥ ||     ||

bījaṃ śrutīnāṃ sudhanṃ munīnāṃ

jīvaṃ jaḍānāṃ mahadādikānām ||

āgneyam astraṃ bhavapātakānāṃ

kiṃcin mahaḥ śyāmalam āśrayāmi || 1 ||

lubdhā kapolamadhuvārimadhuvratālī

kumbhasthalī madhuvibhūṣaṇalohitāṅgī ||

māṇikyamaulir eva rājati yasya maulau

vighnaṃ sadhūnayatu vighnaptiḥ sadā vaḥ || 2 ||

yo dhvāntasantativiśālapayodhimadhyān

niṣkāśayaty aśaraṇaṃ bhuvanaṃ nimajjataḥ ||

datvā jagat(traya)hitaḥ svakarāvalambaṃ

vāñchāṃ sa vo dinakaraḥ saphalūkarotu || 3 ||

nāmaikam eva yadi śāstrajatprasiddhaṃ

syād anyagaṃ na hi tadā punaruktidoṣaḥ

dṛśyanta ity ane[ne]ti vivekaḥ || dīrghāj jasi ca | (fol. 1v1–5, 10 and 10r1)

End

iha hrasvaśrutyopasthitenāca ity anena prātipadikaviśeṣaṇāt tadaṃtavidhir ity āha | ajaṃ[ta]syeti prātipadikasyāca iti vaiyadhikaraṇyena (fol. 7–8)

Colophon

No colophon is there since it is incomplete.

Microfilm Details

Reel No. A 1182/5

Date of Filming 06-02-1987

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 25-01-2010

Bibliography