A 1186-14 Paribhāṣenduśekhara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1186/14
Title: Paribhāṣenduśekhara
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1186/14

Inventory No. 49799

Title Sadāśivabhaṭṭī

Remarks Commentary of the Paribhāṣenduśekhara

Author Sadāśiva Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.0 x 10.5 cm

Binding Hole(s)

Folios 27

Lines per Page 8

Foliation figures on the verso; in the lower right-hand margin under the word rāma

Scribe

Date of Copying SAM 1917?

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3780

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ śālaṃkāyanam ityādibhāṣyoktodāharaṇānāṃ siddhiḥ tatra ca vāśravādīnāṃ taddhitāntatvena jātitvam iti katham etad iti vācyaṃ tadvaikalpikatvajñāpanād ityasya viṣayabhedajñāpanād ityarthenādoṣāt tathāhi jātiprādhāye evāyam ekavadbhāvaḥ tiṣyapunarvasyoriti tu nakṣatravācināṃ dvaṃdve pravarttate iti prāṇivarjajātivācakānāṃ samāhāra eveti niyamepi naikavadbhāvasya prāptir ityāśayaḥ ata eveti bahuvacanagrahaṇād evetyarthaḥ prāṇyaṃgādīnām eveti tathā ca prāṇyaṃgādīnām ubhayaṃ syād anyeṣāṃ tu itaretarayogadvaṃdva evety arthāt (exp.3t1–5)


«End»

tatra śāstre tatsadṛśe kāryyaṃ vijñāyate āriti viśiṣṭasyaiva sortha iti bhāvaḥ vastuto nañyuktaṃ nāma niñviśiṣṭam ityādevārtha(!) iti vācyaṃ bhedaghaṭiteti sadṛśamātretyuktau (pakṣe)pi (‥) sadṛśo bhaviṣyatīti doṣa(!) syād iti bhāvaḥ nanu vyāghrīti nanvantaraṃgān apīti (saṃmata 1917 mo. ku. su. rā ) (exp.30b9–10)


«Colophon»

Not available

Microfilm Details

Reel No. A 1186/14

Date of Filming 16-02-1987

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 30-10-2012

Bibliography