A 1186-15 Paribhāṣenduśekharaṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1186/15
Title: Paribhāṣenduśekhara
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1186/15

Inventory No. 49803

Title Paribhāṣenduśekharaṭīkā

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 11.0 cm

Binding Hole(s)

Folios 17

Lines per Page 10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sa. sva.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3781

Manuscript Features

The last folio (exp. 19b) is not related to this text proper since the text breaks off after the fol. 17v (exp. 19t).

Excerpts

«Beginning»


|| śrīgaṇeśāya namaḥ ||

āhur iti | yady api paribhāṣādeśe vidhisūtrāṇā〈ṃ〉m upasthitau guṇabhedakalpanena padaikavākyatā nānyathā iko yaṇ acītyādau tattadvidhīnāṃ vyavahitāvyavahitasādhāraṇe pravṛttau paścāt paribhāṣaikavākyatāyām api jātanivṛttyayogāt | bhuktavaṃtaṃ pratīti nyāyavirodhāpatteś ca prācīnoktavākyaikavākyatākartum aśakyā | saṃjñāśāstrāṇāṃ tu mṛjervṛddhir ityādau vṛddhipadaśrutyopasthitavṛddhirādaij ity asya tadarthajñānāya vṛddhipadābhinnā ādaica iti bodhe mṛjer ika sthāne vṛddhipadābhinnā ādaico bhavaṃtītyetāvataiva vākyaikavākyatāvyavahāra iti noktadoṣastatraiva vṛddhipadānarthakyaṃ tu nopasthāpakatayā cāritārtyāt (fol. 1v1–5)


«End»


ana tadaṃtāṃśānupasthitāv api tadādīty aṃśopasthityā tadādeḥ paro yo ṅīty arthe vṛtte sutisīnām api pratyayatvenopasthitatadvidhānād avadhibhūtatadādīty etadviśeṣyatayā ṅyābaṃtāt tadāder ity arthāpattau bahuśreyasītyādau sulopānāpatteḥ ādinā strībhyo ḍhagityādeḥ saṃgraho bodhyaḥ| etena tadaṃtāṃśasya niṣedhe (fol. 17v8–10)


«Colophon»


Microfilm Details

Reel No. A 1186/15

Date of Filming 20-02-1987

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 30-10-2012

Bibliography