A 1186-22 Pāṇinīyaśikṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1186/22
Title: Pāṇinīyaśikṣā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1186/22

Inventory No. 49229

Title Pāṇinῑyaśikṣā

Remarks

Author

Subject Vyākaraṇa(śikṣā)

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 9.0 cm

Binding Hole(s)

Folios 4

Lines per Page 10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation pāṇinīyaśikṣā and in the lower right-hand margin under the word nṛsiṃha

Scribe Indirānanda?

Date of Copying

Place of Copying ŚS 1715

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/145

Manuscript Features

Excerpts

«Beginning»


oṁ namo bhagavate vāsudevāya

atha śikṣāṃ pravakṣyāmi pāṇinīyam mataṃ yathā

śāstrānupūrvaṃ tad vidyād yathoktaṃ lokavedayoḥ 1

prasiddham api śabdārtham avijñātam abuddhibhiḥ

punar vyaktīkariṣyāmi vāca uccāraṇe vidhim 2

triṣaṣṭiś catuṣṣaṣṭirvā varṇāḥ śambhumate matāḥ

prākṛte saṃskṛte cāpi svayaṃ proktāḥ svayaṃm(!)bhuvā 3

svarā vimśatir ekaś ca sparśānāṃ pañcaviṃśatiḥ

yādayaś ca smṛtā hy aṣṭau catvāraś ca yamāḥ smṛtāḥ 4 (fol. 1v1–3)


«End»


trinayanam abhimukhanisṛtām imāṃ

ya iha paṭhet prayataś ca sadā dvijaḥ

sa bhavati dhanadhānyapaśuputram

atulaṃ ca sukhaṃ samaśnute divīti divīti | (fol. 4r3–5)


«Colophon»


iti pāṇinīyaśikṣā 1715 śā. Indirānandalibiḥ

lakṣam ekaṃ ca vijñeyam ekonatriṃśatir daśa |

ṣaṭśatākayorvdyāt padasyākṣaram ityapi ||

dvipaṃcāśat sahasrāṇi tathā nava śatāni ca |

lakṣāś cāpi ca varṇānāṃ kramasya parikīrttitāḥ || (fol. 4r5–8)

Microfilm Details

Reel No. A 1186/22

Date of Filming 20-02-1987

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 01-11-2012

Bibliography