A 1186-23 Pāṇinīyaśikṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1186/23
Title: Pāṇinīyaśikṣā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1186/23

Inventory No. 49227

Title Pāṇinῑyaśikṣā

Remarks

Author

Subject Vyākaraṇa (śikṣā)

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.0 cm

Binding Hole(s)

Folios 5

Lines per Page 7

Foliation figures on the verso; in the lower right-hand margin under the abbreviation śi. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6272

Manuscript Features

Some stanzas are written on the fol.1r, which are not related to the text.

Excerpts

«Beginning»


Śrīgaṇeśāya namaḥ ||

atha śikṣāṃ pravakṣyāmi pāṇinīyaṃ mataṃ yathā ||

śāstrānupūrvaṃ tad vidyāt yathoktaṃ lokavedayoḥ || 1 ||

prasiddham api śabdārtham avijñātam abuddhibhiḥ ||

punar vyaktīkariṣyāmi vāca uccāraṇe vidhiṃ || 2 ||

triṣaṣṭiś catuḥṣaṣṭir vā varṇāḥ śaṃbhumate matāḥ ||

prākṛte saṃskṛte cāpi svayaṃ proktāḥ svayaṃbhuvā || 3 ||

svarā viṃśatir ekaś ca sparśānāṃ paṃcaviṃśatiḥ ||

yādayaś ca smṛtā hy aṣṭau catvāraś ca yamā smṛtāḥ || 4 || (fol. 1v1–5)


«End»


trinayanama(!)bhimukhaniḥsṛtām imāṃ

ya iha paṭhet prayataś ca sadā dvijaḥ ||

sa bhavati dhanadhānyapaśuputrakīrttimān

atulaṃ ca sukhaṃ samaśnute divīti divīti ||

atha śikṣām ātmodāttañ ca ekāraṃ svarāṇāṃ yathā sauṣṭrikā nārī(bhītiśī| hyaco spṛṣṭa udāttam ākhyā vāstu śaṃkara ekādaśa || (fol. 5v2–5)


«Colophon»


iti śikṣā samāptā || || ❁ || ❁ (fol. 5v5)

Microfilm Details

Reel No. A 1186/23

Date of Filming 20-02-1987

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 02-11-2012

Bibliography