A 1186-24 Pāṇinīyaśikṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1186/24
Title: Pāṇinīyaśikṣā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1186/24

Inventory No. 49228

Title Pāṇinīyaśikṣā

Remarks

Author

Subject Vyākaraṇa(śikṣā)

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.5 cm

Binding Hole(s)

Folios 4

Lines per Page 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation śikṣā.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer Śrīkṛṣṇaśāstriṇaḥ

Place of Deposit NAK

Accession No. 5/7832

Manuscript Features

Fol 3r is disorder.

Fol 1v is microfilmed twice.

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || oṁ||

atha śikṣāṃ pravakṣyāmi pāṇinīṅyaṃ mataṃ yathā ||

śāstrānupūrvaṃ tad vidyād yathoktaṃ lokavedayoḥ ||

prasiddham api śabdārtham avijñātam abuddhibhiḥ ||

punar vyaktīkariṣyāmi vāca uccāraṇe vidhiṃ ||

triṣaṣṭiś catuḥṣaṣṭir vā varṇāḥ śaṃbhumate matāḥ ||

prākṛte saṃskṛte cāpi svayaṃ proktāḥ svayaṃbhuvā ||

svarā viṃśatir ekaś ca sparśānāṃ paṃcaviṃśatiḥ ||

yādayaś ca smṛtā hy aṣṭau catvāraś ca yamā smṛtāḥ || (fol. 1v1–4)


«End»


trinayanam (!) abhimukhaniḥsṛtām imāṃ

ya iha paṭhet prayataś ca sadā dvijaḥ |

sa bhavati dhanadhānyapaśuputrakīrtimān

atulaṃ ca sukhaṃ samaśnute divīti divīti || 60 || 11 ||

atha śikṣām ātmodāttaś ca hakāraṃ svarāṇāṃ yathā gītyaco (!) spṛṣṭodāttaṃ cāṣas tu śaṃkara ekādaśa || (fol. 4r2–4)


«Colophon»

iti śikṣā samāptā śubhaṃ bhavatu || (ekavīrā) prasannāstu pustam ado jyotirvid śrīkṛṣṇaśāstriṇaḥ || (fol. 4r4–5)

Microfilm Details

Reel No. A 1186/24

Date of Filming 20-02-1987

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 05-11-2012

Bibliography