A 1186-25 Pāṇinīyaśikṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1186/25
Title: Pāṇinīyaśikṣā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1186/24

Inventory No.49232

Title Pāṇinīyaśikṣā

Remarks

Author

Subject Vyākaraṇa (śikṣā)

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 28.5 x 10.3 cm

Binding Hole(s)

Folios 3

Lines per Page 11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation pāṇinī. śi. and in the lower right-hand margin under the word guruḥ

Scribe Hemarāja

Date of Copying VS 1950

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3883

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


atha śikṣāṃ pravakṣyāmi pāṇinīyaṃ mataṃ yathā ||

śāstrānupūrvaṃ tad vidyād yathoktaṃ lokavedayoḥ || 1 ||


prasiddham api śabdārtham avijñātam abuddhibhiḥ ||

punar vyaktīkariṣyāmi vāca uccāraṇe vidhim || 2 ||


triṣaṣṭiś catuḥśaṣṭir vā varṇāḥ śaṃbhumate matāḥ ||

prākṛte saṃskṛte cāpi svayaṃ proktāḥ svayaṃbhuvā || 3 ||


svarā viṃśatir ekaś ca sparśānāṃ paṃcaviṃśatiḥ ||

yādayaś ca smṛtā hy aṣṭau catvāraś ca yamāḥ smṛtāḥ || 4 || (fol. 1v1–3)


«End»


trinayanam(!) abhimukhaniḥsṛtām imāṃ

ya iha paṭhet prayataś ca sadā dvijaḥ ||

sa bhavati dhanadhānyapaśuputrakīrttimān

atulaṃ ca sukhaṃ samaśnute divīti divīti || 60 ||


atha śikṣām ātmodāttaś ca hakāraṃ svarāṇāṃ yathāgītyaco spṛṣṭodāttaṃ cāṣastu śaṃkara ekādaśa (fol. 3r8–10)


«Colophon»

iti śikṣā || ❁ || 1950 sāla śāṣāḍa(!) vadī 7 roja 3 kā dina rājaguru paṃḍita hemarājapṃḍitajyū le ai mitimā likheko yo pāṇinī(!) śikṣā saṃpūrṇa || ❁ || (fol. 10–11)

Microfilm Details

Reel No. A 1186/24

Date of Filming 20-02-1987

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 06-11-2012

Bibliography