A 1186-3 = B 465-3 Paribhāṣenduśekhara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1186/3
Title: Paribhāṣenduśekhara
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1186/3 = B 465/3

Inventory No. New = 49775

Title Paribhāṣenduśekhara

Remarks

Author Nāgojī Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 12.5 cm

Binding Hole(s)

Folios 44

Lines per Folio 11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation pa. śe. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying ŚS 1821?

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/367

Manuscript Features

Fols. 1–4 is missing.

This MS has been also microfilmed on reel no. B 465/3.

Excerpts

«Beginning»


va devadattagrahaṇena grahaṇaṃ dṛśyate yam uddiśya vihita ityukteḥ pranidārayatītyādau na dārityasya ghutvam āne mugiti mugvidhānasāmarthyād eṣāʼnityā anyathā pacamāna ityādāv akārasya mukyanayā paribhāṣayā viśiṣṭasya savarṇadīrghe tadvaiyarthyaṃ spaṣṭameva tena didīye ityādau yaṇādi na jahāretyādāvāta au ṇal iti na na caikārāder varṇasya varṇāṃtaram avayavaḥ katham iti vācyam (fol. 5r1–4)


«End»


tathā otaḥ śyanīti sūtre śītīti vaktavyam | tathāyam arthaḥ ṣṭhivuklimviti(!) sūtre śītīti na vaktavyaṃ bhavatīti bhāṣyena(!) kevalaṃ mātrālāghavaṃ yāvadayam apy artha iti kaiyaṭokteḥ prāyeṇeti śivam || ||

nāgeśena kṛto graṃthaḥ paribhāṣenduśekharaḥ |

nāgeśaprītaye soyaṃ tathā sāṃbaśivasya ca || 1 || (fol. 49r8–11)


«Colophon»


iti śrīmadupādhyāyopanāmakasatīgarbhajaśivabhaṭṭasutanāgojībhaṭṭakṛtaḥ paribhāṣenduśekharaḥ samāptaḥ || ||

śaśāṃkanetragaṃdharvajaivātṛkamite śake ||

vyālekhi mitradattena paribhāṣenduśekharaḥ || 1 || ||sāṃba (fol. 49r11–12)


Microfilm Details

Reel No. A 1186/2

Date of Filming 15-02-1987

Exposures 54

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 27-09-2012

Bibliography