A 1186-5 = B 465-5 Paribhāṣenduśekhara with the commentary called Kāśikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1186/5
Title: Paribhāṣenduśekhara
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1186/5 = B 465/5

Inventory No. New = 49760

Title Paribhāṣenduśekhara with the commentary called Kāśikā

Remarks

Author Nāgoji Bhaṭṭa, Vaidyanātha Bhaṭṭa Pāyaguṇḍa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 11.0 cm

Binding Hole(s)

Folios 140

Lines per Page 8–13

Foliation figures on the verso; in the upper left-hand margin under the abbreviation pa. śe. ṭī. ga and in the lower right-hand margin under the word rāmaḥ

Scribe Lokajit Śarmā

Date of Copying VS 1915

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. ?

Manuscript Features

Fols. 87v–89r,102v–103r and 128v–129r are microfilmed twice.

Excerpts

«Beginning of root text»


śrīḥ || ||

natvā sāmbaśivaṃ brahma nāgeśaḥ kurute sudhīḥ ||

bālānāṃ sukhabodhāya paribhāṣenduśekharam || 1 || ||

prācīnavaiyyākaraṇataṃtre vācanikāny atra pāṇinīye taṃtre jñāpakanyāyasiddhāni bhāṣyavārtikayorupanibaddhāni yāni paribhāṣārūpāṇi tāni vyākhyāyaṃte, nanu laṇ a i uṇ sūtrayorṇakārasyaivopādānenāṇ iṇgrahaṇe cu(!) saṃdehādanirṇayoʼta āha || (fol. 1v4–5, 2r5–6)


«Beginning of the commentary»


śrīgaṇeśāya namaḥ || ||


brahmādayo yasya na pāram āpnuvan

gaṃgādbhutaṃ mastakadeśavāsinī

vāmārddhadehāpi na caṇḍikāpa(!) yaṃ

dhyāyāmi devaṃ sanakādivaṃdyam || 1 ||

vaidyanāthaḥ pāyaguṃḍo natvā nāgeśvaraṃ gurū(!)m

vivṛttiṃ paribhāṣenduśekhare tanute gadām 2

prārīpsitasya graṃthasya nirvighnaparisamāptyartham iṣṭadevatānatirūpamaṅgalam ācaran śiṣyaśikṣāyai vyākhyātṛśrotṛ(!)ṇām anuṣagato maṅgalāya ca nibadhnāti natveti nirguṇamūrtter natyasaṃbhavād āha sāmbeti rūpakamidam (fol. 1v1–6)


«End of root text»


tatra vibhaktinirdeśe samṛdyagrahaṇe sārddhatisro mātrāḥ, iṇgrahaṇe tisro mātrā iti laṇsūtrabhāṣyokteḥ tathā otaḥ śyanīti sūtre śitīti vaktavyam, tatraāyamarthaḥ kṣivuklamviti sūtre śititi na karttavyaṃ bhavatīti bhāṣyena(!) kevalaṃ mātrālāghavaṃ yāvad ayamapyartha iti kaiyaṭokteḥ prāyeṇetiiti śivaṃ || (fol. 140r6–8)


«End of the commentary»


ata evoktaṃ vibhaktinirdeśa iti saṃhitāyāṃ tu sārddhamātrādvayameveti bodhyaṃ. tatheti tatheti bhāṣye iti kaiyaṭokter ityanvayaḥ mapyartha(!) prayojanaṃ yāvad iti padagaura(!)lāgha(!)m apītyarthaḥ ṛlṛksūtrabhāṣyaṃ tu padalāghavapakṣeṇāpi suyojam iti nātra tad uktaṃ evaṃ jñājanorjetyādisūtrabhāṣyamapyatra gamakaṃ bodhyam ityatra vistara iti sarvamanavadyamiti śivam || || ❁ || (140r10–12


«Colophon of root text»


iti śrīmadupādhyāyopanāmakaśivabhaṭṭasutasatīgarbhajanāgojībhaṭṭakṛtaḥ paribhāṣenduśekharaḥ samāptaḥ || ❁ || (fol. 140r8)


«Colophon of the commentary»


iti śrīmatpāyaguṃḍopākhyamahādevasutaveṇīgarbhajavaidyanāthabhaṭṭakṛta-paribhāṣenduśekharakāśikā samāptā || || ❁ || saṃvat 1915 adhika jyeṣṭhaśukle 1 roja 6 likhi(!)m idaṃ pustakaṃ lokajitśarmaṇā śubham astu (fol. 140r12–13)

Microfilm Details

Reel No. A 1186/5

Date of Filming 16-02-1986

Exposures 147

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 04-10-2012

Bibliography