A 1186-8 Paribhāṣenduśekhara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1186/8
Title: Paribhāṣenduśekhara
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1186/8

Inventory No. 49759

Title Paribhāṣenduśekharaṭīkā

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26. 0 x 9.5 cm

Binding Hole(s)

Folios 156

Lines per Page 10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation pa śe ṭī. and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3613

Manuscript Features

Some folios are microfilmed twice.

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||

śrīmaddhanumate namaḥ ||

vaṃdeʼhaṃ paramātmānaṃ sarvajñaṃ raghunaṃdanaṃ |

yatkṛpāvaśato yānti siddhim atra maharṣayaḥ || 1 ||

sarasvatīṃ ca tān naumi vāgadhiṣṭhātṛdevatāṃ ||

devatvaṃ pratipadyaṃte yadanugrahato janāḥ || 2 ||

natvā tātaṅ guruṃ devadevabhavadevābhidhaṃ vibhum ||

yadyaśobhir dhavalitāḥ kakubho jananīṃ parām || 3 ||

sītām pativratāṃ devīṃ bhāradvājakulodbhavām ||

vivṛtteḥ paribhāṣāṇāṃ vyākhyāṃ kurve yathāmati || 4 ||

cikīrṣitasya graṃthasya samāptipracārādibandhakaduritopaśamāya kṛtamaṃgalaṃ śiṣyaśikṣāyai nibadhnāti | natvā sāmbamiti | nateḥ svāvadhikotkṛṣṭaprakārakajñānānukūlavyāpārarūpatayotkarṣasya ca sarvajagatkartṛtvādirūpasya māyāśavalita eva sambhava ityabhiprāyeṇa sāmbamiti viśeṣṇopādānam | (fol. 1v1–5)


«End»


yathodāhṛtasthale | tatraivetyavakāravyavacchedyaṃ spaṣṭayati | kṛṣṇarddhirityādinā | anityā ceyam | ubhau sābhyāsasyeti liṅgāt | tena praṇināyetyādi siddhiḥ | anyatra | śekharādau vāk vāk ca ityasya sādhanāvasare iti śeṣaḥ | spaṣṭeyamiti | uktaprayogasi (fol. 156r8–9)


«Colophon»

not available.

Microfilm Details

Reel No. A 1186/8

Date of Filming 16-02-1987

Exposures 164

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued byBK/RK

Date 10-10-2012

Bibliography