A 119-10 Kuśāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 119/10
Title: Kuśāvadāna
Dimensions: 31 x 17.5 cm x 23 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/243
Remarks:

Reel No. A 119-10

Inventory No. 37228

Title Kuśāvadāna

Remarks Alternative title: Aṣṭamīvratamāhātmya
A part of the Divyāvadāna?

Author -

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 17.5cm

Binding Hole(s) none

Folios 23

Lines per Folio 13-14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation kuśā and in the lower right-hand margin

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 3/243

Manuscript Features

According to the colophon, this text has been extracted from the Divyāvadāna. The printed edition of the Divyāvadāna does not contain the story, but the manuscript kept in the Asiatic Society of Bengal has a legend of Kuśa as the 22th and the last story (Mitra 1971, p. 314). Whether it is the same version is not clear.

A parallel story is found in the Mahāvastu, II.420-496 (ed. Senart).

Abbreviated title kuśā in the upper left-hand margin on each folio, vadā in the lower right-hand margin of fol. 1v

Excerpts

Beginning

(fol. 1v1)oṃ namo ratnatrayāya ||

tatvā<ref>Read natvā</ref> guruṃ triratna[ṃ] ca kathayāmi samāsataḥ ||
aṣṭamīvratamāhātmyaṃ naipāle bhāṣitaṃ mahāt(!) ||
tadyathābhū(2)t purābhijño jayaśrīḥ sugatātmajaḥ ||
bodhimaṇḍavihāri(!) sa vijahāra sasāṃghikaḥ ||
tatra jineśvarī nāma bodhisatvāya prāvada(3)t ||
taṃ śrutvātha aśokāya kukkuṭārāmasaṃśritaḥ ||
upaguptaḥ punaḥ prāha aṣṭamīvratam uttamaṃ ||
tathā śrīśākyasiṃho sau ānaṃ(4)dam avadat mudā ||
ta[dya]thābhūt purānaṃda subaṃdhu[r] nāma bhūpatiḥ ||
vārānasyāṃ mahāpū(!)ryāṃ babhūva nṛpasattamaḥ ||

nyāyena prajālo(5)kānukaṃpakaś cakravarttī narādhipa(!) ra(!)ṣṭ[r]aisvaryyasamanvāgataḥ || mahāsukhena bhāry[ay]ā saha ratikrīḍāyuktena devarājeva tiṣṭha(6)ti⟨ḥ⟩ || sarvārthasaṃyukto py asau rājāputrako bhavati tadā rājā ciṃtayām āsa || kim arthaṃ me putrako 'bhavati<ref>Read 'putrako bhavati</ref> anyadhanadhānyā(7)di-aisvaryyeṇa saṃpūrṇo bhavatīti || hā hā dhik⟨a⟩ janma me rājyaisvaryyasukhādi sarvam alaṃ || kiṃ tu putra-r-eko nāhi<ref>Read nāsti?</ref> ihaloke (8)tu sukhaṃ syāc cāṃte upakāro na || kulanāsasya lakṣaṇam iti sukhe bhogena kiṃ, vināpatyai(!)nābhāgyo haṃ, hā hā pūrvajanmani ma(9)yā kiṃ pāpa[ṃ] kṛtar(!) asti paṃcābhijñatvaṃ na labdhaṃ mayā tasmād evaṃ bhavati || bho kuladevate prasannabhūtvāpatyam ekaṃ deh⟨i⟩īti nāmo(10)ccāraṇaṃ kṛtvā pūjāṃ cakārayām āsa dine dine || tadā kuladevatā prasannabhūtvā sakaruṇayā rātrau svapne darśanaṃ dattaṃ, bho ma(11)hārājan kulaputra gurau saraṇam āgatvā yathā ājñaptaṃ tathā vidhinā amoghapāśalokeśvarasyāṣṭamivrataṃ kuru tarhi sapu(12)trako bhavati || itputkā<ref>Read ity uktvā</ref> kuladevatāṃtargataḥ || tadā prātakāle svapnavṛttāṃtaṃ smṛtvā gurau gatvā dakṣiṇajānumaṇḍalaṃ pṛthi(13)vyāṃ pratiṣṭhāpya kṛtāṃjalinā svapnavārt[t]ā[ṃ] kathitvā prārthitavān rājā || guro tava prasādena mama sarvaisvaryādi gṛhe vahaṃ(2r1)ti nānyar(?) apatya-r-eko nāsti tadabhilāṣabhūtvā ihāgato haṃ | gurur uvāca    bho mahārāja sādhu kuladevatayā yad uktaṃ tad evam e(2)va

kathayāmi samāsena tadvidhiṃ nṛpasattama |
śuklāṣṭamyāṃ kārtike tra māsi māsi tathāpare |
paṃcopacārapūjābhi[ḥ] phala(3)pakvāna<ref>Read pakvena?</ref> saṃyutaiḥ |
samaṇḍalaṃ vidhiṃ kṛtvā vrataṃ kuru narādhipa |

tadā saputrako <ref> Add bhaviṣyasi?</ref>bhavati nānyopāyaṃ | <references/>

End

evaṃ sarvabodhi(fol. 23r14)jñānaṃ labdh[v]ā mokṣapadaṃ prāpto bhūt ta .. r upavāsa[ṃ] kuśarājāṣṭamivrataṃ kṛtvā prajñāpālanaṃ kṛtvā sasukhena sthitaḥ

atha upagupta aśokarā[jā](23v1)nam avocat⟨a⟩ mahārāja aśva(!)ka yāvajjīvaṃ aṣṭamivrataṃ kuru etat .. meṇa sarvapāpavimukto bhavati nānā-upadravaśāṃtir bhavati dharmārthakāma(2)mokṣaphalaṃ bhavati tadyathā vaśiṣṭariṣiṇā śatajanmopavāśaṃ kṛtaṃ tad api mokṣapadaṃ na prāptaṃ vī[ra]kuśarājñā aṣṭamivrataikena mokṣapha(3)laṃ prāpto bhūt

Colophon

iti śrīdivyāvadāno(ddhṛ)ta[m] aṣṭamivratamahātmyaṃ kuśāvadānaṃ samāptam

śubhm m-iti sarvadā śubhm m-astu samā(fol. 23v4)ptam śubhm ❁

Microfilm Details

Reel No. A 119-10

Date of Filming not indicated

Exposures 26

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Fol. 2r and 2v are filmed in the reversed order.

Catalogued by MD

Date 26. Oct. 2012

Bibliography